________________
धेम्यहं यादृगेतत्, किं वः परितप्तिकरणेन, तैः कपायितैरतं, रे निरुपय, मात्मानं | वंचयस्व ॥ १३ ॥
गोपः-निरूपितं मया, यूयमारमानं निरूपयतेत्यादिः एष पूर्व व्युद्ग्राहिता युकमप्युक्तं न विवेद, एवं यः कुश्रुतिव्युग्राहितः सोऽपीति निदर्शितो व्युग्राहितः ।।६।।
एते चत्वार उपदेशस्याऽनहीं इनि, अहवा इसएहिंति, अग्रवाऽतिशयैस्ने चत्वारोऽपि बुध्यते ॥ १५ ॥
जे ते जे, नेदुं हुं जा बुं, नमारे वीजा कोइनी अदेखा शामाटे कवी जाइये ? न्यारे नेत्रोए | है गुम्मे पहन वळी कयु के अरे ! हैं जो नो ग्बगे. नुं पोने न उगा ? ॥ ६ ॥
गोवाळीए का के, में ना जायु में, नमो नमाझं मनालोनी, इत्यादि, एवी रीन पहनेथीन । | नमावना ने गोरा कहेला एवा योग्य वचनने पा जाणशाकयों नहीं, नेम जे कुशायी जमलो होय, ने पण युक्तने जाणी शकनो नयी, एवी रीत पहायो जमावशा मनुष्यतुं नदाहरण कयूं ॥ ६४ ॥
एत्री गगने मुपर वर्णवेत्रा ने चार जानना मनुप्पो उपदेशने लायक नयी, अयवा अतिशयो करीने ने चार प्रकारना मनुष्यों पण बाघ पापी शके वे ॥६५॥
श्री उपदेशरत्नाकर