________________
000000000000000000000000000000000000000000000000000
तदपि व्यापयत्पत्ये, यत्किंचित्कांजिकप्रायमप्यानय तन्निजयादित्यक्षपञ्च सः ॥१०॥
ततः कपायिता सा गस्वा बहिः सद्यो व्युस्सृष्टं वत्सगोमयं तुवरीचणकमिश्रं गृ | हीत्वा किंचित् संस्कृत्य, तद्गृहादानीतमिति वदंत्युपनिन्ये ॥ ११ ॥
तनवरस्तुष्टो मुंजानोऽजाणीत्, अहो मिष्टं, अहो अहो रसविशेषः, अहो सु. | स्त्रीगुण इति ॥ १॥ | एष स्त्रीरक्तो यथा गुणदोषविवेकपराङ्मुखः तथा यः क्वचिद्दर्शने रक्तः स वि| शिष्य गुणदोषो न विवेचयति ॥ १३ ॥
पठी तं वात पण तेणं पाताना स्वामिने नणावी. न्यारे वळी नेणे कई के, जे कं कांनी जवू पण | तुं तेने घरथी याच ॥१०॥
पी नो क्रोधायमान ययेही ते प्रथमश्री बहार नहने नुस्तनुं करवं ताजु मानुं गण, के जमा 8| तुवर अने चणा मिश्रित थयेक्षा हता, ते स प्रावी, अने तेने जग (मरी मसालाथी) स्वादिष्ट बनावीन, | | तया पतिनी पास जहन कयुं के, आ हुं हितीयश्रीने घेरथी लावी ॥११॥
(सांजळी ) खुशी थयेना कोटवाळ ते गण खातो यकी कहवा झाग्यो क, अहा. कैवं मी 18 ! तमां रस केवो आने : अहो उत्तम स्वीना का गुण ॥१ ॥
वी रीत खीमां रक्त ययला ते कोटवाळ नेम गुण दोपर्नु विचकपूर्वक विवचन की शकयो नहीं, तेम मनुष्य, केन कोडक दर्शनमा उक्त पयेझो के त गुण दोषने समीन ननु विवेचन करी शकता नथी ।।2।।
श्री उपदेशरत्नाकर