________________
॥३०॥
यक्तं कामरागस्नेहरागा-वीपरकरनिवारणों ॥ दृष्टिरागस्तु पापीयान् । पुम्वेदः | सतामपि ॥ १४॥
अपि च, मिथ्याकलंकमसिनो । जीवो विपरीतदर्शनो जवति ॥ श्रखत्ते न च धर्म ।। | मधुरमपि रसं यथा ज्यरितः ॥ १५ ॥
इति । हिः, क्रोधभानाऽतिरेकवान्, या यत्र विष्टः स तस्य गुणानपि दोयतयैव || पश्यति ॥ १६ ॥
इति तहिपयस्वेनोपदिश्यमानं विष्टस्यात्महिततया परिणामसुंदरमपि न कस्मैचि- | गुणाय, प्रत्युतोपदेष्टुरनीयापिनवति ज्योधननृपस्येव ॥ १७॥
कj बे के कामगग अने स्नंदरागने रोकवा तो सईया छ, पग्नु पापी एवा निगग नत्तमाने | पण छोमवा मुझ प जे ॥१३॥
वळी पण, ज्वरवाळो मनुस्य जम मधुर गमने पग मधुग्नरिक जाणी शकतो नयी. तम मिथ्यान्व- | सपी कसंकयी ममीन थयेझो मनुष्य विपरीत दानवानो थाय . नया धर्मपर श्रद्धा करता नयी ॥१५॥
इति ॥ हवे मिट एटझे इंपी अर्थात क्रोध अने मानना अनियवाळी जाणवोः जे मनुयना जनापर 18 पहाय छ, तेना गुणाने पण दोपानीकज जुए के १६॥
माट त संबंधी पनि गा उपदेश दवामां आवे, अने ते उपदेश तेना आत्महितपणे जोके परिणाम मागे | होय, तोपण तेन कंपए गुए कारक था शकलो नथी । पग्नु नवी मुयोधन गजानी पेठे उपदेश देनाग्ने ते नुक-18 शानकारक पग याय ३ ।। १ ।।
श्री उपदेशरत्नाकर
०.
.