________________
॥
गुरुल्ययां ज्ञात्वा राजा वजाइना इच, गहात जब दो दो बभूव ॥ ३० ॥ ततः, पक्वं कुष्मांम्मानाय्याप्रविश्यांतः स्वयं गुमः ॥ तत्र न्यवी विशबूतां ॥ तदेवाभूत्तदन्यथा ॥ ३०३ ॥ नत्पाट्यांधप्रधो हितं । कश्चिन्नोल्लंघते यथा ॥ एवं स्वस्थमभूत्सर्वं । राज्ञो जन्मोत्सवः पुनः ॥ ३० ॥ इति । यह यथैहिकसंकटेषु धर्मगोचरदेवबोध्यादिकृतसंकटेषु च साहाय्यकारित्वात्परमार्थहितोपदेशकत्वादकृत्रिमस्ने हादिमत्त्वाच्च बातृसमाः श्रीहेमसूरयोऽभूवन् श्रीकुमारपानभूपाझंप्रति, तथान्येऽपीति ब्रातृदृष्टांतजावना ॥ ३०५ ॥
भी
देशरलाकर
ते खते गुरुने व्यथा थती जाणीने राजा जाणे वज्रथी हायो होय नहीं. तथा जाणे तेनु सर्वस्त्र मयुं होय नहीं तेम पसीनाकाळी थइ गयो ॥ १० ॥ फही गुरुमहाराजे एक पाईं कोढुं मगावीने तेनी | अंदर पोते दाखल थया, अने तेमां बताने मुकी दीधी, नेज बखते गुरुमहाराज पण पीकारहित यया ॥३०॥
फी ते कोळू उपामीने अंधारा कुबामा नांख्युं, के जेने कोई ओळगी शके नहीं; एवी रीते सघळ शांत यु | तथा राजानां फरीने जन्मोत्सव थयो || ३०४ ॥ इति । अही जेम श्रीहेमचंद्राचार्य, देवयोधि प्रादिकोये करेला धर्म संबंधि आ लोकना संकटमा कुमारपाळ राजाने सहायकारी पया, तथा परमार्थ हितना उपदेश देवायी। अने अपूर्व स्नेह देखावायी भ्रातृसमान पया, तेम जीजामाने पण जाणवा. एवी रीते जाइ संबंधि दृष्टां-18 तनी भावना जाणवी ॥ ३०५ ।।