________________
मंत्रिन अपायानां उपायाः स्युः, बहुरत्ना वसुंधरा, मंत्र्याहादिशत, श्रीगुरुग्ज्यधातु नात्र मंत्रादीनां प्रजावप्रसरः ॥शए ॥ परं यद्यन्यस्य राज्यं दीयते, तदा राज्ञः कुशखं, परं नायं धर्मः श्रीपाहतानां, ततोऽस्माकमेव राज्यमस्तु ॥शएए ॥ राजोए लगवन् को नाम कीलिकाहेतोःप्रासादोवेदमिन्नतीत्यादि,गुरवोऽज्यधुः, राजन् युक्तं यदि मे शक्तिर्म स्यात. वाई-...शो हनुमान् मदबंधयत्स्वं । विष्णुर्दधौ यच्च शिवास्वरूप ॥ सैरंधिकाकारधरश्च लीम-स्तथाहमप्यत्र कृतौ ममर्थः ॥ ३०० ॥ ततः क्रमाच्छून्यचित्ते नूपे सर्वसांमत्येन श्रीसूरीराज्ये उपविधः, नदणमेव राज्ञो व्यथा सूरिवपुषि संक्रांता ॥ ३०१॥
हे मंत्रि : पुःखाना उपायो घणा , केमकं पृथ्वी बहु रत्नोवाळी चे. त्यारे मंत्रिये कयु के, आप || साहेब उपाय बतावो. त्यारे गुरुमहागजे कयु के, प्रा बावतमां मंत्र आदिकोनो प्रजाव तो चाली के तेम 18नयी॥ एG || परंतु जो वीजा कोड्ने राज देवामां आवे, नो राजाने कुशळ थाय, परंतु नेम कहेवानो
जनीआनो धर्म नग्री, माटे अमोनेज राज्य मळे तो सारु ॥ २w || त्यारे गजाये कहां के, हे जगवन : एक खीसीने माटे आग्बो मेहेव पामवाने कोण इच्छे ? इत्यादि; न्यारे गुरुमहाराने कयुं के, हे राजन् : जो मारामां शक्ति न होय, तो तो तेम कर युक्त ने, परंतु जेम शक्तिवान् हनुमाने पोतानेज बंधाव्यो, तथा विषाणुये जेम शिवनुं स्वरूप धारण कयु हत, तया जीमे पण जम सैरंध्रीनु स्वरूप धारण कयु हत, तेम हुँ पण आ कार्यमां समर्थ बुं ॥ ३० ॥ परी अनुक्रमे राजा ज्यारे शून्य चिनवानो थयो, त्यारे सर्वनी सम्मतिपूर्वक प्राचार्यजी महाराज राज्यगादीए का, के तुरत राजानी व्यथा आचार्यजी महागजना शरीरमा दाखल या ।। ३०१॥
श्री उपदेशरत्नाकर