________________
11200 ||
ततो जजागार शकाधीशस्तन्महिमानं तदेश्वर्य देवतासाहाय्यं श्रीगुरुवनं च विमृश्य श्रीकुमारपालेन सह सक्तवैरः, स्वदेशे प्रतिपन्नषाएमासिकसर्वजीवाऽमारिः सत्कृत्य राज्ञा विसृष्टः ॥ २९४ ॥ अथान्यदा निशि सुखसुतस्य श्यामांगा क्रूररूपा काचिद्देवी प्रत्यक्षीभूव नृपपृष्टाऽवदेताधिष्टायिकाएं, पूर्वशापात्त्वदंगे प्रवेदयामीत्युक्त्वा गता ॥ १०५ ॥ प्रातस्तत्स्वरूपं नृपः श्रीसूरिभ्यो ज्ञापयामास, तैर्धर्मोपदेशः प्रतन्यते स्म, राजन् धर्म कुर्वित्यादि ॥ २०६ ॥ रात्रौ भूपस्य महाव्यथाऽजनि राजिका कणमानः पृष्ठे पिटकोऽनूतू, प्रतीकारैरप्यनुपशमे श्रीगुरवः प्राप्ताः, राजानं दुःखार्त्तं दृष्ट्वाऽवसरोचितमुपदिश्य मंत्रिणं स्मादुः ॥ ७ ॥
एटला ते सुलतान जागी उठ्यो, तथा त्यां तेथे तेनो महिमा, तेनी प्रभुता, देवतानो सहाय तथा गुरुमहाराजनुं वळ जोड़ने कुमारपाळ साधेनुं वैर जोगी आपणुं, तथा पोताना देशमां व मास पर्यंत सर्व जीवांनी हिंसा नहीं करवानुं तेनी पासे स्वीकारी, राजाए सत्कारपूर्वक तेने विसर्जन कर्यो || २५४ || हवे एक दहामो राजा रात्रिये मुखे सुतो हतो एवम श्याम शरीरवाली तथा जयंकर स्वरूपवाळी कोइक देवी मत्यक थ, राजाए पूनवायी ते कहेना आागी के, हुं घृतानी अधिष्टायिकादेवी, पूर्वना शापना वशयी हुं नारा शरीरमा प्रवेश करूं बुं, एम कही ते चाली गः || २५ || प्रजाते ते वृत्तांत राजाए श्री गुरुमहाराजने जपायुं, त्यारे गुरुमहाराजे पण राजाने उपदेश आयो के, हे राजन् ! नमो धर्म करो. इत्यादि || २७६ ॥ पत्री रात्रिये राजाने घी वेदना पड़ वांसामा राना कण जेनमो एक फोमझो थयो, घणा उपायो कर्या, परंतु दुःख शांत न ययुं. एटलामां श्री गुरुमहाराज त्यां पधार्या, तथा राजाने दुःखी जोड़ने अवसरोचित उपदेश देने मंत्रिने कहेना आग्या के ॥ २७७ ॥
श्री उपदेशरत्नाकर.