________________
पिछन्ति, पिता यथा एकांतवत्सलहृदयः पुत्रं साम्ना नामनादिनापि च शिक्षयति, परां प्रतिष्टां चारोपयति, एवं केचन गुरुवोऽपि श्राद्धजनंप्रति पितृसमाः, युवराजर्षिवत् तथाहि-- ॥ ३०६ ॥ अचलपुरे जितशत्रुनृपपुत्रो युवराजः, श्रीरोहाचार्यपार्श्वे प्रवजितः क्रमात्सकलागमपारदृश्वा विविधसन्धिमांश्च ॥ ३०७ ॥ विहरनेकदाऽचलपुरे समागतः पृछति, यत्र केऽपि साधवः ? सागारिका जाति, न शक्नुवंति साधूपप्रवकृतो राजपुरोधः पुत्रयोर ॥ ३०८ ॥ ततस्तत्प्रतिबोध मनसिकृत्य, तयोर्गृहे लोकैर्गृहमानुषैश्च भृशं वारितोऽपि निकार्य प्राप ॥ ३०७ ॥
हवे पिता जेम एकांत बन्सन्नताचाळा हृदययुक्त च्या थका पुत्रने मीठे बचने अने ताकना आदिकर्थं । पण शिवामण आहे, तथा मोटी प्रतिष्ठाये चकावे जे, नेम केटलाक गुरुओ पण युक्रानऋचिनी पेठे श्रावक | लोको पत्ये पिता समान होय छे, ते युबराज पितुं दृष्टांत नीचे सृजन के ॥ ३०६ ॥ अचलपुरमा जिनशत्रु राजानो युवराज पुत्र हतो, तेथे श्रीरोहाचार्य पासे दीक्षा सीधी हमी, अनुक्रमे ने सघळा आगमोमां पारगामी तथा नाना प्रकारनी अन्धोवाळो थयो । ३०७ । एक दामो विहार करना थका ते काचळपुरमा आव्या, अने पुत्रा लाम्पा के अहीं कोई साधु ने के नहीं ? त्यारे श्रात्रको कटुं के, अहीं राजानो नया पुरोहितनो पुत्र साधुओोने वह रंजाळे, मेथी तेजी आगळ कोइ साथ अहीं रही शकता नथी ॥ ३०८ ॥ पी लेने प्रतिबोधानुं मनमां धारीने, झोकांये नया घरनां माणुसोपेपणं वार्या मां ऋषि निक्षा माटे ने कुमाराने घेर गया || ३०५ ॥
ने
श्री उपदेशरत्नाकर.