________________
॥१०५
क्रमातीर्थे प्राप्तः कृतसककृत्यश्च रात्रौ सोमेश्वरप्रासादगर्जगृहे श्रीसूरीनाकार्य स्माद ॥ २४ए ।। हेलगवन् देवः सोमेशः, महर्पिवान्, तत्त्वार्थी च मादृश इत्यस्मिंस्तीथें त्रिकयोगस्त्रिवेणीसंगम वाद्य जज्ञे ॥ २४६ ॥ मिथो विरुधसिद्धांतवादिदर्शनैर्देवगुरुतस्वानिनिन्नजिन्नतया प्रोच्यते स्म, तदद्य रागपो विमुच्य प्रसघ सम्यग्देवादितत्त्वं प्रसादय ॥ ४ ॥ ततः किंचिहिचार्योचुः श्रीगुरवः, राजन् शास्त्रसंवादेनालं, शिवं प्रत्यक्ष्यामि तव पुरः, धर्म वा देवतं वापि । यदयं वक्ति शंकरः ॥ तपास्तिस्त्वया धेया । मृषा न खलु देवगी: ॥ श्व ॥
श्री उपदेशरत्नाकर
अनुक्रमे नार्यां पहोंच्या, तया त्यां सपळु कार्य करीने रात्रिये सोमेश्वरना मंदिरना गंजारामां प्राचार्यजी महाराजने बोलावीने तेमणे कधू के ॥४५॥ हे जगवन् ! सामशदव, नमो महान् ऋपि, अने माग मरखो | तत्वनो अर्थी, एपी रीते आ तीर्थमां त्रिवेणीना संगमनी फे श्राजे त्रिकयोग थयो छ । २४६ ॥ परस्पर विरुद्ध | सिद्धांतोने केहेनारा दर्शनो देवगुरु संबंधि तत्वो जिन जिन्न रूपे कहे थे, माटे आजे रागपने प्रेमीने तथा मारा| पर कृपा करीने सम्यक् प्रकारे देव आदिक तत्व समजाववानी कृपा करो ॥ १७॥ त्यारे श्रीगुरुमहाराने जरा | विचार करीने कमु के, हे गजन् ! शास्त्र संबंधि संवादयी तो हषे सघु, हवे तमारी आगळ हूं-प्रा शिवनेज प्रत्यक ॥ करुं बु, अने ते शंकर ने धर्म अथका देवता कहे, तेनी तमोर सेवा करवी, केमके देववाणी मिथ्या होय नहीं ॥ ४ ॥