________________
ततोऽस्मरन् मंत्रं श्री - सूरयः अर्धरात्रे सिंगमध्याज्ज्योतिस्तन्मध्ये महेशो गंगाजटाशशिकलादृक्त्रयाद्युपलक्षितः प्रत्यक्षीबभूव ॥ २४९ ॥ श्रीगुरवो ध्यानं मुक्त्वा राजानं स्माहुः, नृप पश्य पुरः शिवं, एनं प्रसाद्य पृष्ट्वा च सम्यक्तत्व विदां कुरु ॥ २९०॥ राजापि हृष्टः प्रणम्य तं पश्न, श्श उवाच, हेकुमार ! चेत्त्वं जुक्तिमुक्तिप्रदं धर्ममिसि ॥ २२९ ॥ तदा सर्वदेवावतारो ऽजिह्मब्रह्मभूदेषगुरुर्ब्रह्मेव हमातलेऽधुना जयतीत्येतदादिष्टं तन्वन् स्वष्टमाप्स्यसीत्युक्त्वा तिरोऽधात् ॥ २५२ ॥ ततो विस्मेरो नृपः सूरिमूचे, त्वमेव मेऽसीश्वरो यस्येश्वरोऽपि वश्यः यतः प्रभृति मे देवो । गुहस्तातः सवित्र्यपि ॥ सहोदरो वयस्यश्च । त्वमेवैकोऽसि नाऽपरः ॥ २५३ ॥
पत्री अचार्यजी महाराजे मंत्र स्मरण कर्यु, जेथी अर्ध रात्रिये निगमांयी ज्योति प्रगट नेतेनी अंदर जटामां गंगावाळा, चंद्रकळावाळा, तथा त्रप नेत्र आदिकोयी उपलकिन ययेला महेश्वर प्रगट यया ॥ २४५ ॥ त्यारे गुरुमहाराजे ध्यान मूकीने राजाने कछु के, हे राजन् ! या तमारी पासे शिवने जुओ ? तथा तेमनी सेवा करीने ने पूछीने सम्यक् तत्वनुं निराकरण करो || २५० ॥ त्यारे सजाए पण खुशी यघ्ने, तथा सेने नमीने पूछयुं, त्यारे महादेवे कथुंके, दे कुमारपाळ ! जो तमो लोग अपने मोह देनारा धर्मने इच्छता हो तो ॥ २५१ || सर्व देवोना अवताररूप तया प्रखं वपने धारण करनारा गुरु पृथ्वीतलपर हृमणा ब्रयानी पेज ज्यता बर्चे ळे, माटे तेमना कद्देवा मुजब वर्णवाथी तमो इच्छित प्राप्ति मेळवी शकशो, एम कही ने ते झोप थया ॥ २५३ ॥ पी आश्रय पामेो राजा श्राचार्यजी महाराजने कड़ेवा लाग्यो के, आपण मारा इश्वर बो, के जेने इश्वर पण वश थपेक्षा जे ; माटे आजथी तो एक आपन मारा देव, गुरु, पिता, माता, सहोदर तथा मित्र हो, बीजो कोइ नथ ।।। २५३ ।।
श्री उपदेशरत्नाकर