________________
ततो निष्कारणप्रथमोपकारिणां पूज्यानां कथंचनाप्यहं नाऽनृणो जवामि, ततो राज्यमिदं गृहीत्वा मामनुग्रहाणेति ॥ ४० ॥ ततः सूरिझवाच, राजनिःसंगानामस्माकं कि राज्येन, कृतज्ञत्वेन राजेंज । चेत् प्रत्युपचिकीर्षसि ॥ आत्मनीने तदा जैनधर्मे धेहि निजं मनः ॥ ११ ॥ ततो राजाह, नवदुक्तं करिष्येऽहं । सर्वमेव शनैः शनैः ॥ कामयेऽहं परं संग । निधेरिव तव प्रनोः ॥ श्वश् ॥ इत्यादि, तत: श्रीगुरुनृपस्य यथावसरं धर्म दिशति, नृपश्च कदाचिद् गुरूपानये आयाति, कदाचिदाकारयत्यास्थाने श्रीगुरुं ।। २४३ ॥ अन्यदा श्रीकुमारनृपः सोमेश्वरयात्रायें चान् श्रीगुरुन् । सहाकारयामास ॥ २४ ॥
श्री उपदेशरत्नाकर
___ माटे निष्कारण प्रथम उपकारी एवा आप साहेबनो हुँ कोइ पण रीते अनृणी था शकुंतेम नथी, माटे हवे नो पा राज्य तमो ग्रहण करीने मारापर अनुग्रह करो ॥ २४०॥ त्यारे प्राचार्यजी महाराजे कयु के, राजन् ! निसंग एका अमाने राज्यनीशी जरुर जे? वळी हे राजन! जो तमो कृतझपणायी प्रत्युपकार करवाने
चता हो. तो तपास आत्माने हिनकारी एवा जैन धर्ममा तमारूं मन मोमो ॥ २४॥ पारे गजाए का के, तमोए कडेबं सघर्छ हुँ धीरे धीरे करीश, परंतु ई निधाननी पत्रे हे मनु! आपनो संग इच्वं ॥ ४ ॥ इत्यादि, त्यारवाद श्रीगुरुमहाराज योग्य अवसरे राजाने धर्मनो उपदेश करे , तया राजा पण काय कोई सय गुरुने उपाश्रये आवे , तथा कोक वाजते गुरु महाराजन पण सनामा चोझाव छ । २३ ।। एक वखते श्रीकुमारपाळ राजाए सोमनाथनी यात्रा माटे चानना पकां श्रीगुरुपहाराजने माथे नीषा ॥श्वध ॥