________________
ततो नृपाग्रहाद्गोप गरौ प्राप्तास्तडुपदेशात्राज्ञा एकशतहस्तोन्नतः प्रासादः कारितः, तत्र जात्यसुवर्णाष्टादशभारमिता श्रीवीरप्रतिमा स्थापिता ॥ १२५ अन्यदा राज्ञा पूज्य द्विजानुवर्त्तनशऽन्यदासनं श्रीगुरूणास शकू तु सिंहासनं ॥ १२६॥ ततः प्रतिबोधाय सूरिर्जगो, मर्दय मानमतंगजद । विनयशरीर विनाशनसणं ॥ को दर्पादशवदनोऽपि । यस्य न तुल्यो जुवने कोऽपि ॥ १२७ ॥ इति श्रुत्वा राज्ञाऽवलेपं परिहृत्य पुनः सिंहासनमेवाऽमंयत सदापि ॥ १२८ ॥ अन्यदांतःपुरे म्लानमुखी बनां दृष्ट्वा राजाद समस्यां सूरये. अजवि सा परितप्प६ | कमलमुद्दी अत्तणो पाए ॥ १२० ॥
i
पी राजाना आग्रही ते गोपगिरिप्रये पहोंच्या त्यां तेमना उपदेशयी राजाए एक्सो हाथ धुं जिनमंदिर बंधाच्युं तथा तेमां उत्तम सुवर्णन | अहार जारना प्रमाणवाळी श्रीवीरमजुनं प्रतिमा स्थापन कर ।। १२५ ।। वे एक दिवसे राजाए राजगोर ब्राह्मणनुं क मानीने श्रीगुरु महाराज पांडे वीजं आसन मायुं पेहेन्नां तो सिंहासन मंदावता हता ॥ १०६ ॥ त्या राजाने प्रतिबोधा माटे आचार्यजीए कछु के, विनरूपी शरीरनो नाश करवामां सर्प संरखा एवा मानरूपी मदोन्मत हाथी जेवो वर्पनुं मर्दन करो ? केमके जेना सरखो जगत्मा कोइ पण नहोतो, एवी रावण पण अहंकारी नष्ट थयो । १५७ ॥ ते सांभळी राजा अहंकार बोमी फरीने हमेशां सिंहासन मंभावना आग्यो । १२७ ।। एक वखते अंतःपुरमा पोतानी शीने उतरे खवाली जोड़ने राजा आचार्यजी ने समझया वही के, 'हजु पण ते कमलमुखी पोताना प्रमादयी परिताप पाम्या
करे
|| १७ ||
४३
60006
श्री उपदेशरत्नाकर