________________
॥१६॥
०००००००००००००००
वारिदो वर्षणकेशं । क्षितिर्विश्वासुमतक्लमं ॥ उपकाराहतेऽमीषां । न फवं किंचिदीयते ॥ ११ ॥ इति तदगिरा श्रीसंघकृतोत्सवैस्तं गुमराचार्यपदेऽस्थापयतः एकादशाधिके तत्र । जाते वर्षशताष्टके ॥ विक्रमारसोऽन्तवत्सरिः । कृष्णचैत्राष्टमीदिने ॥ १५ ॥ अथानुशिष्टो गुरुणा । विधिवद् ब्रह्मरक्षा ॥ तासायं राजपूजा च । वरसानर्थघ्यं ह्यदः ॥ १३ ॥ तच्चुवा श्रीवप्पट्टिसूर्यिदकरोत् तान श्लोकेनाद : जक्तं जक्तस्य लोकस्य । विकृतीचाखिया अपि ॥ आजन्म नैव जोश्येह-म, नियममग्रहीत ॥ १४ ॥ . .
भी अपवहारलाकर
बरसाद जे वासवानो क्य सहन करे , तथा पृथ्वी जे सरळां पाणीओना (नारनों ) क्वेश सहे || छ, तेत्रो सघळामां उपवारविना 'जु कं पण पत्र देखातुं नयी ।। १५ ।। तेओनां एव। जीतनां | | वचनथी श्री संघ करना इन्सव पूर्वक गुरु महाराज श्रीवपनदीजीने प्राचार्यपदपर स्थायाः विक्रमी आउसो | | अग्यार वो जाने ते चक्दी अामने दिवसे ने आचार्य थया ॥ १२ ॥ पठी गुरु महाराज तेमने शिवाम-|| | आपी के, विधियर्वक ब्रह्मचर्य बननी रक्षा करवी; कळी ६ वन्स : तरूणता तया गजमान्यपा ए. बन्ने अन-||
योनां मुळ रे ॥ १३ ॥ ते सांजळी श्रीवपनटिजीए जे के कयु, ते कयी कह में नक्त लोकांनो आहारा IST पाणी, तथा सरळी विगयों बेक जन्मपर्यंत हुँ खाइश नहीं, एवं तेमाणे नियम ग्रहण कयू ॥ १२ ॥
० ०००००००००००००००००००००००००.