________________
वप्पजट्टिना व्याख्यापयच्च, शांते वर्षे वप्पलहिना सहीपाश्रयं प्राप : गुमन्तिः कस्य पुत्रोऽसीति पृष्टः प्रोचे ॥ १०॥ ॥ सूर्यवंशीयश्रीचं गुप्तनपवंशालंकारस्य कन्यकुब्जदेशाधिपयशोवर्मनूपतेः सुतोऽहं, पित्रा शिक्षावशान् किंचिमुक्तः कोपादिवागमं ॥ १०६ ।। अझेग्वोच्च म्वटिकया खं नाम आमेति : ततो गुमणोक्तं, वत्स निश्चितो वप्पनहिसुहृदा ममं शास्त्राणि गृहाण ॥ १० ॥ ततस्तत्र तिष्टतस्तस्य बप्पजटिना समं दृढा मैत्र्यलयन् ॥ १८ ॥ अन्यदा वापट्टि मोचे सः, राज्यं चाप्स्ये तदा तुन्न्यं दास्येः कियता कायेन च तजनकेन पट्टानिषेककृते प्रधानाः प्रहिताः ॥ १० ॥वप्यनाट्टिमापूमध्य नैः सह कन्यकुब्ज प्राप्तः, पित्रा राज्येऽज्यषिच्यत॥११॥
. श्री उपदेशरत्नाकर
वपनदिजीए नेने बोझाया ; वरमाद बंध पमते छने वापजाहिजीना साथे ने उपाश्रये श्राव्यो, तथा तुं कानों पुत्र ? एम गुरु महाराने प्रख्याथी न कहेवा साम्यो के 20 | मृयवंशी श्रीचंठगुप्त गजाना शर्मा
आनूषण समान एका कन्यकुब्ज देशना अधिपनि यशोवर्म गजानो ६ पुत्र ; पिताप. शिवामण डाग कईक | कडेवाथी क्रोधयी ई अहीं आनेो वं ॥१०६॥ पठी ताणे पातार्नु 'आम' एवं नाम बीयी अग्न्युः पर्छ। गुरुए ने कई के, हे वन्स : निश्रित थाने पाहिभित्रनी साये शाखो ग्रहण कर ॥१०७॥ पत्रीत्या रहनां वपनहि साये नेने हद मित्राइ घर ।।१0७॥ एक दिवसे नाणे वापनहिनीन कयु के, नो मन गज्य मळशे, नो हुँ नमोने ने आपीत्र. पत्री केटोक काळ तना पिताए पट्टानिषक मारे प्रधानांने मोकल्या ॥ १०॥ ॥ न्यारे वप्पन हिजीने पृढीने ते प्रधानो माथे ने कन्यकुम्न गयो, नया पिताए नेनो राज्याजिक कर्यो ॥११० ॥