________________
ईषद दृष्ट्वा च तां वक्त्रं । परावर्त्तयति स्म सः स्वरूपं विस्मरंतीव प्राह. वत्स कथं मुखं ॥ १०॥ ॥ व्यावर्त्तयो लवन्मंत्र-जापात् तुष्टाहमागता ॥ वरं वृष्विति तत्प्रोक्तो । वप्पत्तहिवाच च ॥ १०१ ॥ मातर्विसदृशं रूपं । कथं बीवे तहशं ॥ स्वं तत्त्वं पश्य निर्वस्त्र-मित्युक्त स्वं ददर्श सा ॥ १०३ ॥ अहो निबिममेतस्य ब्रह्मत्रतमिति विचिंत्य मंत्रमाहात्म्यागिनितवेद्यांताराऽत्रागताहमित्याह च. वरदानेऽपि निःस्पृहत्वात्वयि तुष्टा, तवेच्चयागनियामीति वरं दत्वा तिरोधात् ॥ १०३ ॥ अन्यदा वर्षति मेधे देवकुत्रस्यस्य वप्पनः कोऽपि देवोपमः पुमान समगंस्त. प्रशस्तिपटिकायां च काव्यान्यवाचयत् ॥ १४ ॥
नर्णन जरा जोड़ने वप्पनहिनीए पोनातुं मुग्व फेरवी नारल्यु ; ने वरवने जाणे ते पोनाना म्यरूपने जूझी जती हाय नहीं, नेम नेने कहेवा बागी के, हे वन्म! ॥ १० ॥ तें मुग्व शामाटे फेरव्यु ! नाग मंत्रना जापयी है || नष्टमान थप्ने आव ७ , माटे नु वर माम? एवी गरीने तेणीए कहेवायी वपनदिजी बोध्या के ॥१०१ ।। हे मानाजी हुँ आपर्नु आव॒ विसदश रूप केम जोडं ! आप पोतानुं नम कप जुओ. एम तो कहेंवायी ते सरस्वती देवी पोताने वव रहित जोवा लागी ॥१०३ ।। अहो: आर्नु ब्रह्मचर्य व्रत , एम विचारितणीए का के, नयाग मंत्रना माहात्म्पयी वीज संघ, जान जूली जान है अहीं भावी वरदानमां पाए नमाने निस्पृही जाणीन हुँ तमारापर तुटमान था बुं हवे तमो ज्यार इच्छा करशो त्यारे हुं हाजर यश, एम वरदान आपीने ते अन्नोप यह गः ॥ १३ ॥ एक वचन वरसाद बरसते छते वपनहिरि देवमंदिरमा हना, ने वखने कोषक देव सम्खो पुरुप त्यां आयो, नया त्यां रहेना शिक्षाग्नेम्वमाथी प्रशस्तिना काव्यो पांचवा धाग्यो ।।१४।।
श्री उपदेशरत्नाकर
0000000०.००