________________
पिता स्वयं शत्रुन्न हति, मामपि च तान् नंतं निवारयतीत्यनुशयादंबामप्यनापच्छयात्रागमं ॥ एy ॥ अस्याऽमानुष्यकं तेज इति ध्यात्वा गुरुणोचे, अस्मस्पार्श्वे तिष्ट : मलाग्यैः फलितमित्युक्त्वा स तत्र स्थितः ॥ ए६ ॥ एकशः श्रुतमात्रेणाऽनुष्टुनां सहस्रं धारयतीति प्रज्ञां विनाव्य तुष्टो गुमः पितरौ प्रार्थ तमदीयत ॥vg ॥ पित्रोरत्यर्थनया वप्पनट्टीति नाम चाऽकरोत; श्रीविक्रमादवर्षाणां शताष्टके सप्ताधिके वैशाखशुकातृतीयायां गुरो तस्य तपस्या बनूव । ए॥ अन्यदा श्रीगुरुस्तस्य सारखतमदातू, तस्य तं मंत्रं स्मरतो गंगाश्रोतसि अनावरणा भिशीये स्माली सरस्वती लवंत्रजापमाहात्म्यात् तपैवोपनादमाययो ।एए॥
हव मारो पिता पाते तो शत्रुओने दणी शकतो नयी, अने ताने हणना पत्रा मने पण ने अटकावे a, माटे ने खेदयी मारी माने पण कया विना ई अहीं प्रावी पहोच्यो वं ।। ५ ॥ प्रा बान्टकन नज मनुष्य 18| संबंधि नयी, अर्यान दैविक छ, एम विचारिने गुरुए नेने कयु के, तुं अमारी पामे रहे! अहो मागं जाग्य || 18 फच्या एम कहीन ते त्यां रह्यो । ए६ ॥ एकवार फन सांजळवायीज एक हजार अनुष्ट नश्शोकान धारी राख
पानी तेनी बुद्धि जोपने खुशी ययेशा गुरु महाराने तेना मावापनी रजा झेड नेने दीका आपी ॥ ॥ ॥ तया तेना मादापनी प्रार्थनाथी तेन वप्पनदि नाम पामयु:श्रीविक्रम पछी आउसाने सात वर्ष वैशाख यदि बीज अने गुरुवारे तेमनी नपस्या एटवे कमी दीका थप ॥ ७ || पनी एक वस्वने श्रीगुरु महागजे नमने मारबतमंत्र प्राप्यो। ने मंत्र- स्मरण करवायी तेना माहात्म्पयी मध्य रात्रिए गंगा नदीमां बन रहिन स्नान करनी मरम्ननी देवी, नेज हासनमा त्यां नेमनी पासे आवी । एए ||
१ तस्य ममीपमुपक्तदम् ।
श्री उपदेशरत्नाकर
4000000000000000006-06