________________
-
॥१६५॥ परं तेऽपि यथोचितबहुमानादि यथावसरमपेढ़ते, अबहुमानिताः पुनरुदासतेऽपीति,
यथा बप्पमहिश्यः , तथाहि....ए ॥ गुलरदेशे पाटलाख्ये नगरे श्रीसिघसेनसरिः, सोऽन्यदा श्रीवीरं नंतु मोढेरे प्राप्तो निशि स्वप्नं ददर्श ॥ ए१ ॥ यथा नत्कालः केसरिकिशोरश्चंप्रशंगमारूढ इति : प्रातस्तं स्वप्नं शिष्यान् श्रावयामास; तैर्विनयपूर्व तत्फलं पृष्टः स्माद ॥ ४२ ॥ कोऽप्यन्यवादिदंतिमददलनो महामतिः शिष्योऽद्य समष्यतीति। ततश्चैत्ये देवान वंदमानानां तेषां पुरः षड्वार्षिको वाब एकः प्रापत् ॥ ए३ ॥ पृष्टः स्वं स्वरूपमुवाच, अहं पंचासदेशमुंबानधीग्रामवा. स्तव्यवाप्पाम्यजनकजीनामजननीसुतः सुरपामाख्यः शत्रून् हंतुं सन्नान्, विक्रमहेतुर्वयो नेति पित्रा निवारितः ॥ एव ॥
परंतु तेवा गुरुओं पाण यथा अवसरे यथोचित बहु मान आदिकनी अपेक्षा गखे ; अने त समय : | जो तेाने बह मान देवामां न आत्रे, तो तेश्रो रीसाइ पण जाय छ; जेम वपन हिसूरी तमनुं उदाहराण कहे | Do || गुजगन देत्रमा पाट्या नामना नगरमां श्रीसिफसेनमूरि हता; ते एक खते श्रीवारमनुने बांदवा माटे माग गाममां गया, त्यां गत्रिए नेमने स्त्रम श्राव्यु के ? | केसरिनु बच्चं वेक मारीन चंदना शिवपर नमयु: की प्रजाति ने स्वाम तेमणे शियाने संजळाव्यु. तेश्रोए विनय पूर्वक पूलयाथी तनुं फळ तेमणे का के ए॥ कोइक अन्य वादीआरपी हार्याना मदने दळनारो महा बुद्धिमान् शिष्य आजे पाचशे; परी
मंदिरमा देववंदन करतां यकां तेयांनी पास एक छ वर्षना वाळक आव्यो ।। || पृछवाथी त पातानुं वृत्तांत | || कईचा आग्यो के. पंचाल देशमां आवेना मुबान्धी गामनो रद्देवासी बप नाम मारो पिता नया नही नामे मारी
माता तेमनो हं मुरपान नाम पुत्र बु: शत्रुओने हणवा माटे ज्यारे हं तयार थतो हतो, त्यार माग पिताये | मने निवार्यों के, हमणा पराक्रम करवानी तागी उमर नयी ।। ||
श्री उपदेशरत्नाकर