________________
॥१६॥
सहितयमश्वाना। चतुर्दशशतानि च ।। स्यानां हस्तिनापति-कोटी राज्येऽस्य जझिरे ॥ १११ ॥ अन्यदा आमराजा स्वसुहृद्बप्पन्नहिमाकारयितुं स्वप्रधानान प्रेषीत; तेषामत्यादराद्गुमस्तं प्रेषितवान् ॥ ११ ॥ स ब धर्मोन्नत्त्यै आमपुरं गतः, तदागमनहृष्टः स सर्वागंबरेण संमुखमागत्य प्रवेश गजारोहणप्रार्थनां चक्रे ॥ ११३ ॥ चप्पनहिः प्राह, शमिनां गजारोहण विरुध्यते, राजाद पूर्व मया वो राज्यदानं प्रतिपन्नं, राज्यस्याद्यं चिन्हं गजः ॥ ११ ॥ बपनतिराह, सत्यं, एवं तव प्रतिज्ञा न पूर्यते, परं सर्वसंगमुचां नः प्रतिज्ञा हीयते ॥ ११५ ॥
श्री उपदेशरत्नाकर
तेना राज्यमां व झाग्य घोमा, चांदसी रय नथा हायी, नया एक क्रोम पाना हना ।। १११ ।। एक दहामो || । आम गनाए पोताना मित्र वपनाहिने बोलाववा माटे पोताना प्रधानाने मोकच्या, तथा तेश्रोना अन्यंन आदरथी ? | गुरुए पण पहिलीने मोकल्या ॥ ११॥ बप्पष्टिजी पाण धमनी उन्नति माटे आम गाना नगर प्रन्ये 8 गया ; तमना आक्वायी मुशी थ्येनो आम राजा सर्व आस्था सामा आत्री ने प्रवेश माटे हायीफ चम-| पानी गुरुने प्रार्थना करवा लाग्यो ।॥ ११३ ।। स्यारे वाफ्नटिजीए कयु के, मुनि माटे हायीपर चम विरोध- | वाळू ; त्यारे राजाए कधू के, पूर्व में आपने गज्य आपवान कष्टयु , अने गज्य- पहेयं चिढ़ हाथी रे ।। ५१४ ।। । न्यारे वपनष्टिजीए कांशु के, ते सत्य डे, परंतु नमारी प्रतिज्ञा एवी रीते कई संपूर्ण थाय नहीं; पण उझ सर्व संगनो त्याग करनारा एवा ने अमो, तेोनी पनिझानो जंग थाय ।। ११५।।