________________
॥
॥ Ma अकाहि-ततः प्रोतकारणादिहोपदेशरत्नाकराढे ग्रंये नवनवे दैहून् सुकृतोपदेशान् । 1 बदये इति योगः, नेदानेव कियतो नामग्राहमाह-अकाहिकेत्यादि, अकदिनव्याख्यानार्दा 1 अकाहिका:, एतदन्यशब्दस्य प्रत्येकं योजनात् एतेभ्योऽन्ये ध्याहिकादयः, आगमेति सूचक
वात्सूत्रस्य आगमानुसारिण आगमानापकाद्यर्थरूपा एतदन्ये प्रकरणविचाराद्यर्थरूपा:स्वमतिम || वितवृत्तगायादिरूपाश्च, गनारेति, गचीरा एतदन्ये प्रकटााः , फलेति, पुण्यपापफम प्रकाशनरूपाः, एतदन्ये पुण्यपापस्वरूपकारणादिप्रकाशनरूपाः, अत्रेहिकादीनां चतुर्णा पदानां ।। इं कृत्वा, तत् एतदन्यशब्देन बहुवचनातन इंछा तथा मिथ्यास्विनां स्तरशब्दस्य प्रतिपदं यो गात्तदितरेषां मिश्रप्सम्यग्दृगादीनाम, लघकाणां इतरेषां कठिनादिप्रकृतीनामलिगृहीतमिथ्या| वादिना तच्चास्त्राऽनुपदेशाहणां. बुधानां स्वपरशासनाऽनुगविज्ञानां, इतरेषां मुग्धादीनां च. प्राम्बद्ध योग्या नपदेशा इति सर्वत्र विशेष्यपदाध्याहारः
तन: प्राग्योजितपदे. तेषां नावस्तत्ता. तदायेनदेः आदिशब्दामाजमंत्रिकत्रियब्राह्मणादियोग्यग्रहः ॥२५॥
. श्री लपदेशरत्नाकर..
-