________________
A60...
NAVARAN
अहो-असारोऽयं संसार:. स्वप्नसदृशाः प्रियसंगमाः, तधर्मादन्या गति स्ति ॥४२॥ नक्तंच-न्यस्य धर्मविहीनस्य । दिनान्यायांति यांति च ॥ स सोहकारनवेव । श्वसन्नपि न जीवति ॥ ११ ॥ इत्यादिदेशनां श्रुत्वा विश्वस्तो तावाहतुः, तपस्चिन धर्मदेशक आवयोर्विवादं धर्मशास्त्रेण नंक्त्वा निर्णयं देहि ॥ ४५ ॥ यो मिध्यावादी स ते नट्य इति : मार्जार:-आः शांतं पापं शांतं पापं, निर्विलोऽहं नरककारणार्किसायाः ॥ १६ ॥ अहिंसापूर्वको धर्मा यस्मात् सर्वहिते रतः ॥ यूकामत्कुणदंशादी-स्तम्मानानपि रक्षयेत् ॥ ४ ॥ हिंसकान्यपि जूतानि । यो हिनस्ति सुनिघणः । स याति नरकं घोरं । किं पुनर्यः शुन्नानि च ॥ १ ॥
अहीआ संसार तो अमार ने प्रेमिोना संगमा स्वम सरग्बा , माटे धर्म शिवाय वीजा : मंसा- || ग्य। नरवानी) पाय नयी ॥४॥ काले के-धग रहित एवा जे माणसना दिवसो आवरे, अने जाय , | ने बुहागनी धमनी पत्र श्रास वेना शको पाइ जीवनो नयी (अर्थात मन्यु पामेला सम्बो )॥ १४ा इत्यादि | देशना सांजळीने विश्वास पामेला एवा नयां वने (निनिा अने मसनो) नेने कहवा ब्राण्या के, हे तपम्बी श्मा६ पदेशक : अमारो विवाद धर्मशास्त्र पूर्वक नांगीने तुं नेनो निर्णय करी आप ॥ ४५ ॥ जे मिथ्यावादी थाय, तने | तारे नक्षण कम्बो ; ने सांजळी विनामो बोच्यो के, अरे, पाप शांत थयुः ज्ञान यु ! (राम ! गम : गम)। नरकना कारणम्प हिंसायी हुं नो कंटाळी गयो :' | ॥ अहिंसाम्प धर्म सवान्कृष्ट ने, केमके ने धर्म | सर्वने हितकारी ने अने नेटवा माटे ज़, मांका, नया मांस आदिकोनुं रक्षण कर ॥19॥ हिंसक प्राणीओने पण जे कोई निर्दय थप्ने मारे , ते घोर नरकमां जाय छे, त्यारे उत्तम प्राणीने माग्नागोनी तो वातज शें करवी ? ॥1॥
श्री उपदेशरत्नाकर