________________
॥१५॥
केदारमार्जारसंबंधः पुनरयं, तद्यथा-क्वचिवृक्षाधस्तित्तिविसति, अन्यदा तस्मिन प्राणयात्राये पक्वशानिक्षेत्रेषु प्राप्ते शशकस्तदावासमझधत् ॥ ३५ ॥ कियद्विर्दिनैः स्वाश्रयं प्राप्तः शशकं प्रत्याह, शीघ्र निर्गच्च, ममायमाश्रमः, शशोsवक् ममैवायमिति ॥ ३६ ॥ तित्तिरिः-पृच्छयतां प्रातिश्मिकाः, उक्तंचवापीकूपतमागानां । गृहस्योपवनस्य च ॥ सामंतप्रत्यया सिछि-रित्येवं मनुरत्रवीत् ॥ ३५ ॥ शशः-मूर्ख किं न श्रुतं स्मृतिवचः? प्रत्यक्षं यस्य यद्लुतं । केत्राद्यं दशवत्सरान् ॥ प्रमाणं नादराण्यत्र । साङ्गी वा तस्य तद्नवेत् ॥ ३० ॥
श्री उपदेशरत्नाकर
200000000000000000000000000
केदारनी माळावाला विनामार्नु दृष्टांत तो नीचे मुजय बे-कोक वृकनी नीचे एक तेतरपकी रहे हतुं; एक वखने ने चावा माटे पाकलां चावलना क्षेत्रोमां गयु, न वखने एक मसझे आवीने तेनु म्यान दवा- 8 व्यु ॥३५॥ केटनेक दिवमे ते नितिर पोताने स्यानके आधीने समझाने कद्देषा आयु के, न अहीय। जनही चाट्यो जा? प्रा मा म्यानचे; न्यारे मसले का के, आ म्यान तो मांजरे ॥३६॥ विनिो का के ने मारे तुं पामोशीआने पूर्व जो ? कयु जे के-चाव, कवा, तळाव, घर, नया गीचानी मासिकीनी ग्यातरी पामोशीडारा थाय ने, एम मनुमपि कहे जे ॥29॥ त्यारे ससझे कयु के- अरे : मुख ! ने शु स्मृतिनु वचन मांजा' नयी? केत्र आदिक प्रत्यक रीते जेणे दश वर्षी मुधि जोगव्यं ने, ने नेतुंन कडेवाय । तेमां दस्तावेज के साकीनी कं जरुर रहेतीनधी ॥३॥