________________
उगत्ति, उका नाम धूर्ताः, मधुपिधानविषकुंनसमानाः, केदारमार्जारादिसदृशाः, यया ते कफ्टकोटिपटुतया मुग्धजनानां धनान्यपहरंति जीवितान्यपि च ॥ ३१ ॥ तथा केचिद्गुर्वानासा हृदि नास्तिकाः, वहिः क्रियादंजमधुरवचनादिनिर्जनान् विप्रबज्य स्वष्टसिध्यनुसारेण धर्मानासदेशनादिन्निः सुविहितसाचुसंगनिवारणादिन्निश्च तेषां शुरुधर्मधनानि शुधर्मजीवितानि चाऽपहरति ॥ ३२ ॥ तदुक्तं-पीयूपधारामिव दानिकाः प्राक् । प्रजनीयां गिरमुदिति ॥ पुनर्विपाकेऽखियापधात्री । सेवातिशेते वत काबकृटं ॥ ३३ ॥ अपि च,-जटामोड्यशिखाजस्मवटकनारन्यादिधारणैः ॥ मुग्धं जनं गर्धयते । पाखंमा हृदि नास्तिकाः ॥३४॥
श्री जपदेशरत्नाकर
नगो एट्ले वृत्तों, तेत्रो मधयी दृकझा करना घमा सरखा, केदारनी माळावाळा बोलामा प्रादिकनी पो होय जे; तेत्रो जम कपःनी रीतिनी चतुगध्या जोला बोकोनां धनो नया जाविनोन पण हरे के ॥ ३१ ॥ नम केटनाक गुर्वानासो हृदयमा तो नास्तिक होय , परंतु बहारयी क्रियाना दन तया मधुर वचन आदिकयी झांकाने
गीने पोनानी चिन मिछिन अनुमारे धमना आजास सरखी देशना आदिकायी तथा नुत्तम माधुना संगर्नु निवारण करवा आदिकपी तेश्रोना शुद्ध धर्मरूप धनाने नया शुद्ध धर्मरूप जीवितीने हरी लेने ॥३३ ।। कई | के-कपटीओ प्रथम तो अमृत धाग सम्खी उगाश्वाळी वाणी वाले ने, परंतु विपाक घरखते (अंते) समस्त दोपोने उत्पन्न करतीचको ते कालकूटर करना पए अधिक यायचे.ए खेदनी बात ॥ ३३ ॥वळी पना, हृदयमा नास्तिक एवा पावसायो जटा, मुरुपएं, शिवा, जश्म, नया नग्नपणं आदिकने धारवावमे करीने मुबोकने उगे ।। ३४||