________________
यथा बचनक्रियाज्यां साराण्यसाराणि चेति चतुर्विधानि कपात्रानि, तथा गुग्वः शिष्याः श्रावकाश्च वाचा बिनयादिक्रियानिश्च सारा असाराश्चेति चतुर्विधाः स्युरिति संटंकः ॥ ५ ॥ तत्र कपाशाति काटिका उज्यन्ते, साश्च काश्चन साधिष्टायकाः स्युर्महापुरुषसंबंधिन्यः, तासु च काश्चन केनचिहिधिवत्यूजिता वदन्ति पंचशती रत्नानि गृहाणेति ॥३ ॥ सद्यस्तान्यर्पयन्ति चेति वाचा क्रियया च हिधाघि सारा इति प्रथमः ॥ ॥ काश्चिञ्च तथैव वदंति, न वर्पयति किंचिदपीति वा. चा साराः, क्रियया वसारा इति हितीयः ।। ५ ॥ अपराः पुनर्न ब्रूयुः किमपि. परं प्राग्वत्पूजिताः परयंत्ययितानीति वागसाराः क्रियासाराश्चेति तृतीयः ॥ ६॥
___ जेम वचन अने क्रियायी मारवाळी तथा सारबिनानी एम चार प्रकारनी ग्वोपरीयो होय दे, तेम गुम्यो झिाप्यो अने श्रावको वच्नथी नया विनय आदिक क्रियाओथी सारवाळा तथा सार विनाना एम चार प्रकारना होय , एवो संबंध में ॥॥ त्या कपान पटले बोपरीओ कहेवाय छ तेमानी केटीको महापुरुष संबंधि अधिष्ठायकवाळी होय तमांनी कंटीक विधिपूर्वक पृज्याथी कह उके, पचिसो रत्न ट्या? ॥३॥ नमज तुरत तेओ आप पए, मांट ती वचनयी अने क्रियायी पण एम बन्ने रीत सारवाळी , एवीरीत पहको नांगा जाणवा ॥४॥ वळी कंटशीक खापरा तो तम वाले हैं, परंतु कई पण आपनी नयी, माटे तो वचनयी सारवाळी 5. परंतु क्रियाय। सारबिनानी ए वीजो जांगी जाणको ॥५॥ वली केटनीक कई बांझती नयी, परंतु पूर्वनी पो जवाथ। इञ्चित रे , माटे ती वचनयी सारविनानी परंतु क्रिया सारवाळी जे, एकीनो नांगो जामको ।।६।।
श्री उपदेशरत्नाकर..