________________
14uul
केचित्पुनः स्वपरोपकारसमर्था इत्युजयथा साररत्नोपमाः, श्रीकुमारपाबनृपादिवत् ॥ ५३॥ तथाहि-श्रीकुमारपालस्य श्रीसम्यक्त्वमूदादशवतपादनं, त्रिकाझं जिनपूजा, अष्टमीचतुर्दश्योः पोषधोपवासः, पारणके दृष्टिपथगतानां परःशतानामपियथावृत्तिदानेन संतोषकरणं ॥ १४ ॥ सार्धं गृहीतपौषधानां स्वावासे पारणककारणं, नग्नसाधर्मिकोफरणे सहस्त्रदीनारार्पणं, एकस्मिन् वर्षे साधर्मिकेन्यः कोटिदीनारदानं ॥ ५५ ॥ एवं चतुर्दशवर्षेषु चतुर्दशकोटिदीनारदानं साधार्मकन्यः, अष्टनवनिलकव्यस्यौचित्ये प्रदानं, हासप्तनित्रकनकृतिप्रव्यपत्रपाटनं, एकविंशतिश्रीज्ञानकोशलेग्वनं ॥ ॥g ||
श्री उपदेशरत्नाकर
.... कळ। केटलाक श्रावको गतान अने पग्ने एम बनन पार करवान समर्थ छ, । गीत नेत्रो कारथी श्रीकुमारपान गजा आदिकनी मन साम्बाला सन सम्खा ॥ ५३॥ ने कह -श्रीकुमारपाल राजा समकीत मूळ यार ताने माग हता, विकार जिनप्रजा करना प्रारम चौदस पापच सहित उपवास करता, 18 पारणाने दिवये दृष्टिए पमेला संकलो गये वनु न्याने यथायोग्य आजीविका प्रापी संतुष्ट करता ।। ५५ ।। माये पीपर करनागौने दांताने पारण कमवता. पनईन या मापाने हजार सोनामाहाग आपना, एकज वर्षमा समांत्राने ओम सोनानाहान दान देना ।। ५५ ॥ एवी रीत चौद वोमां चौद काम माना माहोगतुं नमणे सामानाने दान आयुअस वायर्नु उचित दान , बादातर साख द्रव्य आच। करजदागेना अम्बन कमान्या. एकवीस छान फार लखाव्या ॥५६॥