________________
प्रत्यहं श्री त्रिभुवनपाल विहारे स्नात्रोत्सवः, श्रीहेमचंद्रसूरिगुरुपादपत्रमेषु द्वादशावकानं ततोऽनुक्रमेण सर्वसाधुवंदनं ॥ ७ ॥ पूर्वप्रतिपन्न पौपचादित्रताश्रावकवदनमानदानादि, अष्टादशदेशेध्वमारिपटहदापनं न्यायधंटावादनं चतुर्द्दश॥ चतुश्चत्वारिंशदधि वलेन च जीवरक्षाकारणं ॥ ए८ कचतुःशतनव्यमासादकारणं, १६०० जीर्णोद्धाराः सप्त श्रीतीर्थयात्राः, प्रथमवतेमारिरिकरकथने उपवासकरणं ॥ एए ॥ द्वितीयते विस्मृत्याद्यसत्यनापणे ग्रा चाञ्जादितपःकरणं, तृतीयते मृतधनमोचनं चतुर्यत्रते धर्मप्रात्यनंतर पाणिग्रहकरणं, चतुर्मास्यां त्रिधा मनोवचनकायैः शीलपावनं ।। ६० ।।
मेश श्री विहारमां नात्रोत्सव कराव्या, श्रीहमचंद्राचार्यना चरा मां दशवंदन कर्यु पर्छ । अनुक्रमे सर्व सामने वंदन करें ॥ ५७ ॥ पलथी पाप आदिवत सेनार योग्य श्रावकने वंदन तया मान आदिक आयु का देशमां अमारी पो वाध्या न्याय मंत्र बगायो, की चोद देशमा धनने व | तथा मित्राने बळे जीवरक्षा करावी ॥ ५८ ॥ चारसो चुमालीस नवां जिनमंदिरो कराभ्यां सोळसो जीर कराव्या, सात तीर्थयात्रा करी; पेला अतमां 'मारि श्रेत्रो जो अकर मुखर्थी बोला तो पण उपवास करता || || वीजा व्रतमां मूल श्रादिकथी असत्य बोलतां आदि तप करता, श्रीजा व्रतमां मृत्यु पामेला व्य नहीं झेता, चोथा व्रतां धर्म पाम्या पत्री परवानुं नियम कर्यः चोमासामा मन, वचन अने काया, एमा प्रकारे शोल पाळता ॥ ६० ॥
३७
श्री लपदेशरत्नाकर.