________________
॥ १४३ ॥
सहदेवस्तु राज्ये विषयेषु गृधो महारजस्तो धर्म तत्याज, साधर्मिकानप्यपीमयदन्यायकरादिभिः, दूरे तेषां धर्मसाहाय्यादि, विमलेन वारितोऽपि युद्धाद्यकरोत् ॥ ४६ ॥ उवाच च, राजकार्याणि कृतानि विलोक्यते, धर्मोऽप्यवसरे करिष्यते, इत्यादि, तत्संगत्या तत्परिवारोऽपि तथैव धर्मपराङ्मुखोऽभूत् ॥ 8१ ॥ सोऽन्यदा रिप्रतिघातकेन हतः, प्रथमं नरकं प्राप्त ग्याद गाढतरं धर्ममाराध्य स्वर्गगतो, महाविदेदे सेत्स्यतीति प्रथमो जंगः ॥ ४७ ॥ एके पुनश्चारित्रमोहनीयप्राबल्या दिना स्वयं धर्म का प्रमादिनोऽपि परेस्ताः कारयति, तडुपदेशसाहाय्यकरणत हिमवारणादिनिः दीनानाथादीनपि धनादिवलैरुपकुर्वतीति वहिःसाररत्नतुल्याः ॥ ४७ ॥
ने
$
सहदेवे तो राज्य ने विषयमा बुध यह मोटा आरंथी धर्मने बोमी दीधो, नया अन्याय अने कर आदिको साथमओने पण दुःख आपका आम्यो; बळी धर्म आदिकम सहाय आपको तो दूर खो निमसे वार्या जर्ता पहने युद्ध आदिक करवा लग्यो || ६ || तया कहेवा लाग्यो के करेआं राजकार्याने तपासवांज जोये, अवसरे धर्म पण कराशे इत्यादि, एवं रीते तेनं सोबतथी तेनो परिवार पण तेवीज रीते धर्मथी पराड़मुख थयो ।। 8७ ॥ पछी एक क्खत कैरी मोकलेना मारार्थी इलायो थको ते पेहेली नरके गयोः तेना वैराग्ययी विपन्न धर्म वधारे प्रारावीने स्वर्ग गयो, तथा महाविदेहम मोकू जशे एवीते पेहेला जांगो जाएको ॥ ४८ ॥ वळी केटलाक श्रावको चारित्र मोहनीय कर्मनी पवनार्थ पोते जोके क्रियामा प्रमाद होय छे, तो पण अन्योपासे ते करावे छे; एटझे ते धर्म संबंधि उपदेश, सहाय कराको तया संधि विधाने निवारवा ध्यादिकें करीने, तेमज दीन तथा अनाथ आदिकोने धन आदिकनी मददी उपकार करे बे, माटे ते बहारथी सारवाला रत्न सरखा है,
.....................0000000
6apoo
श्री उपदेशरत्नावर.