________________
तावत्तत्र निवार्थ प्राविशत् आर्यश्रीमहागिरिः. श्रीसुहस्तीतमन्युत्यायाऽबंदत, ततः सहसा निकामगृहीत्वैव न्यवर्तत श्रीमहागिरिगुरुः ॥ १५ ॥ तथा दृष्टा श्रीमुहम्तिगुरुं श्रेष्ट्युवाच, युप्माकमपि कोऽप्यस्ति किं गुमः, सूरिः श्रेष्टिन्नस्माकमेते गुरवः त्यागाईननादिनिकामादढ़ते सदाः अत्र तद्गुणवर्णनं ॥ ३० ॥ तच्छुत्ला जातश्रष्ठः स श्राफ खजनानूचं, ईदृशं मुनि यदा पश्यत तदा नक्तादिकं त्यज्यमानं द. शयित्वा तमै देयं, यया महाफलं स्यात् ॥५१ ॥ ततो हितीये हि तैस्तथादीयमाने उपयोगेन तमाहारमशुद्धं विज्ञायाऽनादाय च वसतो गत्वा श्रीपुहस्तिनमुपालव्धवान् ॥ २ ॥
एटलामां न्यां श्रीमार्यमहागिरि महाराज शिक्षा माटे पधार्या; त्यारे श्रीमहस्ती महारान उना घड्ने । तमने बांदवा झाग्या, त्यारे श्रीमहागिरि महाराज जिज्ञा सीधाविनामं त्यार्थी तुस्त पाग बळ्या ॥ १ ॥ से | है जोइने शेउ श्रीहस्ति महाराजन कहेवा बाम्या के, मापना पण को गुरु जे? त्यारे प्राचार्य महाराज कई के, हे शेउ' अमारा तं गुरु तश्या ते हमेशा त्याग लायक भोजन आदिकनी निता अने; एम कही नहीं। मना गुणोतुं नेमणे वर्णन कर्यु ॥२०॥ ते सांजळीने ययेश ने श्रधा ने एवो ते श्रावक स्वमनाने कहवा माग्यो । के, प्राश मुनिने ज्यारे नमो जुश्री, त्यारे तजवानुं जोजन प्रादिक देवानीने तने देखें, के जेयी माटुं फम थाय
१॥ की बीजे दिवसे ना तेवी रीत ग्यारे आहार देवा लाग्या, त्यारे उपयोगची ते आहारने अयम : ३ जाणीने, ग्रहण का बिना अपापे मझ्ने महामिरिणी मुहस्तीजीने उपको देवा लाग्या के ॥ २५॥ .
* नोखी देवासापक भरस नीरस जोगल.
श्री उपदेशरस्नाकर