________________
इति जिनीयो जंगः ॥ केचिच तृतीयरलवदंतःसाराः, स्वात्मांपकारकपरत्वात : बहिस्स्वसाराः, आत्मार्थेकनिष्टत्वेन परेषां शिष्यगच्चश्राधादीनां तसिपरिहारादिनाऽनुपकारित्वात् ॥ १५ ॥ यथा श्रीआर्यमहागिरिसूरयः, ते हि श्रीआयमुहस्तिन्यो गच्छ दत्वा सदा जिनकल्पस्य व्यवच्छेदाजिनकल्पाईवृत्त्या गच्चनिश्राम्था व्यहार्पः ॥१६॥अन्यदा श्रीसुहस्तिसूरयो विहरंतः पाटलीपुत्रपत्तनमाजग्मुः, तत्र सुनूतिः श्रेष्टी श्रीगुरुवचनात् प्रतिबुद्धः श्राछोऽजूत् ॥ १७ ॥ श्रीगुरूक्तधर्मानुवादेन खजनान बोधयति, परं ते नाऽबुध्यताल्पमेधसः; ततस्तत्प्रतिबोधायाहूताः श्रीसुदस्तिगुरवस्तइग्रहमापुः, देशनां प्रारेनिरे ॥ १८ ॥
- प्रवीरीने बीजो जांगों जाणवो ॥ वळी केटलाक गुरुओबीजा मननी पं अंदरची सारवाला होय | से कमक नेओ फक्त पोताना भपकारमा तत्पर होय छे; परंतु तेयो बहारथी सारबिनाना हाय र, कमक नेत्रो फन. स्वायमाज तन्यर होवाथी शिष्योनां नया गच्छवासी श्रावक आदिक अन्यांना दुखने दर कग्वाम्प नपकार करी शकता नयी ॥१५ ।। जेम श्रीआर्यमहागिरि आचार्य तेश्रो श्रीआयसहनि महाराज प्रत्यं गच्छ|| मोपीन ने वखते जिनकपीपणानो विच्छेद ययेलो होवाथी जिनकपी जेवी वृत्तिये करीन गच्चनी निश्रामा रह्या | यका विद्यार करवा लाग्या ॥ १६ ॥ एक. चखने श्रीआयमुहम्ति महाराज विहार करना थका पानीपुत्र नगरर्मा पयार्या; त्यां मुनूनि नामनो एक शेठ श्रीगुरु महाराजना वचनची प्रनिधि पामीने श्रावक यया ॥१७॥ नया श्रीगुरु महाराजे कहेला धर्मना अनुवाद करीन स्वजनोंने उपदश देषा साग्यो; परंतु नश्री योगी बुमित्राला | होवार्थी प्रतिबोध पाम्या नहीं; तेथी नेमने प्रनियोधवा पाट तणे श्रीआपमृहम्नि महाराजने बोबावपाथी गुरुमहागज नेने घर पधार्या तया देशना देवा आग्या ॥१७॥
श्री उपदेशरत्नाकर