________________
तेषां तथाविधश्रुतस्य यत्ततक्रियाणां च सावद्यत्वेन परेषां धर्माऽनास्थामिध्यात्वादिपोषकरवेन च चर्माशादिसमत्वात् ; एतदलावना च एवंगाशायां श्वपाकालगणदृष्टांतनावनायां कृतास्तीति ततो विशेषार्थिनिया ॥ १०॥ यथा च वेश्याकरमको जतुपूरितस्वार्णाजरणादिस्थानस्वात श्वपाकाजरणतः सारोऽपि वध्यमाणकरंडापेकया:सारः ॥ ११॥ तथा केचिद्र पुरधीतश्रुतलवाः किंचित क्रियाप्रवर्त्तनेन वागाबरेण च मुग्धजनमावर्जयंतोऽपि परीक्षाया अङ्गमत्वादऽसाराः; पार्श्वस्थादिन्यः किंचित्सारत्वेऽप्येतेषां विशिष्टचारित्र्यपेक्रया असारस्वमिति ॥ १५ ॥
100000000000११०१००००00000000000000000000000000000tra
श्री उपदेशरत्नाकर
वळी तेश्रोतुं नेवी गीतर्नु श्रुन, जे ते क्रियाना सावधपणाये करीने अन्योने धर्मनी अनास्या तया मिथ्यात्व आदिकना पोषकपणायें करीने चांशादिक सम्मान ; वळी तेनी जावना पूर्वनी गायामां चांमाझना आनपाणना दृष्टांतनी जावनामां करती . माटे विशेष जाणवाना अर्थीओए स्यांयी जाणवी ॥१०॥ बळी जेम वेश्यानो करकीयो झावथी जरेखां मुवर्णना आपण आदिकना स्यानरूप होवायी चांमानना भानूपपथी जोक सारवालो ने, नोपाय आगळ हवामां आपनाग करंसी यानी अपकार्य सारविनानी ॥५१॥ तेम केटाक | गुरुओ, के जी महा मुद्रकनीथी श्रुतना वेश मात्र जागेला , तो कंधक क्रियाना प्रवर्तन करीन तथा वननना आमंबाची जोके जोला बोकोने समजाव लेने, तो पाण (गुरु संबंधि ग्वरी) परीक्षामा पसार नहीं थता होवाची तेश्रो सारविनाना ने जाके पासत्था श्रादिकांची तेश्रोमो किंचित मारपाणं है, बता पाय विशेष चारित्रबाननी अपहाय तेश्रोमां अमाप रे ॥१५ ।।