________________
॥ १३६ ॥
तथा गृपतिः श्रीमान् कौटुंबिकः, तस्य करंगो यथा विशिष्टमणिस्वर्णाभरणादिस्थान त्वात् सारः एवं केचिदू गुरवः स्वसमयपरसमयज्ञाः सम्यकू क्रियादिगुणयुक्ताश्चेति साराः ॥ १३ ॥ तथा च राज्ञः करंकको मूल्यरत्नजटितानरणाऽमूल्य रत्नादिस्थानत्वात्सारतमः, तथा केचिद् गुरुवः समस्ताचार्य गुणभृतो विशिष्टातिशयविविधल
समृद्धिपदं चेति सारतमाः, श्री गौतमश्री सुधर्मस्वामिश्रीत बाहुश्री स्थूलनादिवत् ॥ १४ ॥ श्रुत्वा देव गुरुगोचरां चतु जंगी करंमोपमया स्फुटीकृतां ॥ सदाप्रियध्वं सुगुरून् बुधा यदि । स्पृदा जव विजयश्रियेऽस्ति वः ॥ १० ॥
॥ इति तपागच्छनायक श्री मुनिसुंदरसूरिविरचिते श्रीउपदेश रत्नाकरे षोमशस्तरंगः
समाप्तः ॥
For latest artवान कुटुंब, तेनों करंमीयो जैम उंचां मणि तया सुना आषण - दिकना स्थानरूप होवाथी सारखाळी, तम केटलाक गुरुओ पोताना ने परना सिद्धांतोंन जाणता पत्रा उत्तम क्रिया आदिकना गुणवाळा होय है. माटे यो सागबाळा ॥ १३ ॥ बळी राजानो करंकीयो जेम अमुल्य रत्नोश्री जमेना आषण तथा अमुख्य रत्न आदिकोनां स्थानरूप होत्राय बारे सवालो ने, ते केला गुरुश्री आचार्या सर्व गुण संपन्न तथा विशिष्ट प्रकारना तिशयो अने नाना प्रकारनी लब्धियांनी समृद्धिना स्थानरूप होवाथी वधारे सारवान् ( कोनी पेठे ? तो के) श्री गौतमस्वामी, सुधर्मास्वामी श्रीमद्रास्वामी तथा श्रीस्थूल आदिकोनी फे || १४ || माटे एवं ते करंसी यानी उपमार्थी प्रगट करेंसी गुरु संबंधि चोजंगीने साजछीने हे पंमितो ! जो तमोन संसाररूपी शत्रुने जीतवानी लक्ष्मीनी वांग होय, तो तमो मुगुरुझनो आदर करो ?।। १५ ।। ॥ एवं रीने श्रीपगच्छ नायक श्री मुनिसुंदर रचेला श्री उपदेश रत्नाकर नामना मां सोक्षमो तरंग समथयो । । श्रीरस्तु ।।
श्री उपदेशरत्नाकर.