________________
॥ १३१ ॥
यदागमः - ' तावसिया जो सिया चरगपरिव्वायनलगोजा एवंजातीयो ऽन्योऽपि धaisa नंगे इत्य इति द्वितीयो जंगः ॥ २०० ॥ अपरो धर्म मद्देज्यानरणवदंतःसारो बहिश्वासारः, यथा अविरतसम्यग्दृष्टधर्मः, तस्य सम्यग्देवगुरुधर्मश्रद्धानतदाराधनपरिणामपापना दिवस सारत्वात् ॥ १०१ ॥ स्थूलवधाद्यविरतितपःकष्टानुष्ठानादिरहितत्त्वाच्यां बहिसारत्वाच्च, सत्य किविद्याधराarr; एतर्माराधकाच नियमाद्वैमानिकदेवग सिवर्जमायुर्न बध्नतिः यदागमः - 'सम्म दही जीवो, विमाणवजं न बंधए आनं' इत्युक्तस्तृतीयो धर्मः ॥ ३०३ ॥
:
आगममां पण कां छे के–'तापसो ज्योतिषी तथा चरकपरिवाजको बनाके सुधि जाय ' वा प्रकारनो बीजो पण कोइ धर्म, आज जांगामां जाणवो; एवी रोते बीजो नांगो को ॥ २२० ॥ नळी कोक श्रम शाहुकारना आभूषपनी पेने अंदर यी सामवाळो अने बहारयी सारविनानो होय थे, जेम अविरति सभ्य दृष्निो धर्मः केमके मां सम्पर देवगुरु ने धर्म श्रा, तथा तेना आराधनना परिलमरूप पायीवाणुं |इत्यादिकणवाळी अंदरनी शुद्धि होवाथी, ते अंदरथी सारभूत ॥ २०१ ॥ तया हिंसा आदिक । अविरति नया तपरूप कष्ट क्रिया आदिकना रहितपणाची ने सत्यकिविद्याधर यादिकनी पे बहारथी असार ते धर्मनाराको निश्वयय वैमानिक देवमति शिवायन्तुं आयु अंधता नयी; आगममां सम्यग दृष्टी जीव वैमानिक शिवायनुं आयु बांधतो नयी; एवं रीते त्रीजा प्रकारनो धर्म को ॥
पता कहां छे के२०२ ॥
श्री उपदेशरत्नाकर