________________
• एवं नास्तिकादिधर्मोऽपि, तस्य ध्धिाप्यसारता सुव्यक्तैव; बौछानां धर्मोऽप्यत्रैव - नंगेऽवतरति, तत्र पात्रपतितमांसादेरपि कम्प्यत्वात्, तपः कष्टादेनिषेधाञ्च ॥१ए॥ तथाच तन्मत-मृघी शय्या प्रातमत्थाय पेया । नक्तं मध्ये पानकं चापराहे ॥ जादाखं शर्करा चार्धरात्रे । मोङ्गश्चात शाक्यपुत्रेण दृष्टः ॥ १।३ ॥ ततस्तस्यापि बहिरंतरसारता सुवोधैव; एवमन्येऽपि दवदानादयः, एवंजातीयाः सर्वे धर्मा अत्रैवांतर्मवंतीत्युक्तः प्रग्रमो नंगः ॥ १५ ॥ गतिश्चेतर्मनाजां प्रायो नरकादिः, तथा चोक्तं तथ्यैरपि-वृदं हित्वा पशून हत्वा । कृत्वा रुधिरकईमं ॥ यद्येवं गम्यते स्वर्गे । नरके केन गम्यते ॥ १५ ॥
एवो रोते नास्तिक आदिकानो धर्म पण तेवोज जाणवो; कमके नेतुं वन्ने गीत असारपाj प्रगटन ने वळी वादोनो धर्म पा तेज नांगामां ननरेने, केमके तेमां पात्रे पमेव मांसादिक पण कम्पनीक काने, तेम नप कष्टादिकनो निषेध करेलो ने ॥ १४ ॥ ते बौद्धोना मतमा कयु ने के कोमल इय्या, नथा प्रत्ताने नई नि कांजीतुं ।। पान करवू, मध्यान्हे जोनन कर, पाने पहारे पाचुं पान करवं तश अर्थ रात्रिए बाइ, खांझ अंन साकर सावी, अने तेम कयायी वटे माक मळे उ, एम शाक्यपुढे जाये छ । १५३ || मारे ते धर्मर्नु पण बहारयी अने अंदरयी असारपणुं सुखे ज गाय नेज के; एवरोते वीजा पश दवदान आदिकोने जाणत्रा एवं रीतना सपळा श्रमांनो आज जांगामा समावेश थाय , एवं रीते पेहेलो जांगो कयो ।। || बळी ते धर्मवाना योनी मनि पाय करने नरक आदिकमां थाय छे; तेज मतवालाओए पण कयु ने केन्द्राने बेदीने, पशुाने हणीने नया रुधिरनो कीचा करने जो स्वर्गमां जवान होय, तो पठी नरक कोण जशे? ॥ १५ ॥
श्री उपदेशरत्नाकर