________________
अतस्तमुक्तस्य धर्मस्य कथनामांतःशुद्धिः, नापि बहिः, बाह्यस्यापि विशेषतपःकणानुधानादेस्तत्राऽदर्शनात् ॥ १० ॥ अपिच, संवत्सरेण यत्पापं । कैवर्तस्येह जायने ॥ एकाहेन तदाप्नोति । अपूतजलसंग्रही ॥ १५ ॥ अस्तं गते दिवानाथे । आपस घिरमुच्यते ॥ तत्करैव संस्पृष्टा । आपो यांति पवित्रताम् ॥ १० ॥ इत्यायुक्त्वा पुनरगलितजवस्नानं रात्रिनोजनादि च धर्मत्वेन समाचरता, यज्ञादिषु निष्करणतया
प्रकटगगादिवधं च कुर्वतां, गुमधंनुस्वर्णधेनुवन्नदगड रिकापापघटादिदानानि प्रती___ तां गृहस्थेन्योऽपि निःशूकतयाऽधिकारनवतां च हिजन्मनां स धर्मः प्रत्युत बहिर्मखजनेष्वपि निंदास्पदमित्यतोऽपि बहिरसार इति ॥ ११ ॥
. माटे तेस्रोए कहना धर्मनी अंदरथी शुद्धि ने क्याथीज होय? वळी ते धर्मनी बहारथी पण शकि देवाती नयी, केमके बाद एवं विशेष प्रकारर्नु नप तया का क्रिया आदिक तेमा जणाती नयी ॥१ ॥वळी पण, अही मन्त्रीमारने एक वर्ष जेटनं पाप थाय ; तेयु पाप अगमा जन्न वापरनारने एक दिवसमां चाय
20 ॥ वळी सूर्य प्रस्न पामते ते, जन्न धिरममान गणाय ने, नया पजी नेनाज किरणोथी पशिन घय जन पवित्र याय वे ॥१00 || इत्यादिक कहीन वटी एम कर्दा के धर्म निमिते अणगन्न जन्नथी ग्नान, नया गवि जोजन करवामां (दोष नथी) माटे एवी रीतर्नु आचरण करता, नेमज या आदिकोमा निर्दयपणे प्रगट गीत
बकरा आदिकोनी हिंसा करता, तेमन गोळनी गाय, मुरणेनी गाय, बळनी मामर नया पापना घमा आदिकनं कादान ग्रहण करता, अने गृहम्योची पण निर्दयपणे अधिक प्रारंज करता एवा ते ब्राह्मणोनो से धर्म, ननोवाडा
सोकोमा पस निंदाने पात्र याय ने माह तेयी फर से धर्म वहारथी सारविनानोवे ॥१७॥
200४०००२७०vi07०००००००००००
श्री उपदेशरत्नाकर