________________
119)
000000000
स सर्वप्रणीतशास्त्रमूलत्वेन हिंसादिमयत्वेन महारंज हेतुत्वेन चांतः शुद्धेरनावादंतरसारः ॥ १८५ ॥ एतच्चास्यामेव गाथायां प्राक् श्रीगुरुचतुग्यां शतो जावितं धर्मप्रवरादिदेवानां विश्वामित्रादिमहर्षीणां चाऽसर्वज्ञत्वं पुनस्तयाविधक्कांत्याद्यनात्रशापादिप्रवृतीं प्रियाऽजयाऽज्ञानापराधतद्धेतुकानर्थप्राप्त्या दिना सुव्यक्तमेत्र ॥ १०६ ॥ तदुक्तं - ब्रह्मा नशिरा दरिर्हशि सम्कु व्याक्षुप्त शिश्नो दरः । सूर्योऽप्युल्लिखितोऽनलोऽप्यखिननुकू सोमः कअंकांकित: ॥ स्वर्नोऽपि विसं स्युः खन्नु वपुःसंस्थैरुपस्थैः कृतः | सन्मार्गस्खलनाडू जवंति विपदः प्रायः प्रभूणामपि ॥ १८७ ॥
केमके ते धर्म सर्व नहीं रक्षां एव शास्त्ररूपी मुलबाळ नेमज हिंसामयणायें करीने, अने महान आपण करीने अंदर शुरू न होवार्य | अंदरथी सारविनानो बे ॥ १८५ ॥ वळी ते संबंधि व्याख्यान आज गायाम पूर्व श्रीगुरुनी चतुर्भगीयां शर्थ करे ; बळी एवंी रीतनो धर्म लावनारा त्रह्मा तथा महादेव व्यादिक देवानुं तथा विश्वामित्र आदिक महाषितुं सर्वरूपणं प्रगटज डे, केमके तेमां तवी रीतनों कमा आदिकनी अजाव, शाप आदि। मत्ति, इंद्रियने नहीं जीतवाषाएं, अज्ञानथी अपराध थवो, तथा ते निर्मिन न प्राप्ति आदिक तेने प्रयसी ।। १०६ ॥ क केानुं मस्तक छेदायुं छे. हरिनं । खमां रोग पयो में, महादेवनुं लिंग छेदा सूपनी त्वचा लखेवामां आव छे, अनि पण सर्वचक्षी थयो छे, चंद्र कलंकी थयो छे तेमज इंद्र पण शरीरमां रहे। योनिश्रवमे करीने त्रिसंस्थुल शरीरवालो थयो ; गाटे एबी रीने उत्तम मार्गथी स्वझना पामवार्थी समर्थाने पप प्रायें करीने आपदाओ याय से || १६७ ||
श्री उपदेशरत्नाकर.