________________
1809000000000000000000010032003035
बघायुष्का अबद्धायुष्काश्चेत्युजयेऽपि चैते प्रायः संख्यातनवमध्ये सिकिगामिनः स्युः, केचित्तु तृतीयलवेऽपीति ॥ १७७ ॥ अथ केचिन्नृपानरणवदंतर्बहिश्च साराः, हृदये रुचिरूपेण वहिः रलोपमसातिशयसम्यक्त्वमूलघादशवतप्रतिमादिसदनुष्टानविशेषेरधिकतरं दीप्तिभृत्त्वेन च, आनंदकामदेवादिश्राधवत् ॥ १७ ॥ एते चेहापि नृपावधिजनमध्ये महत्त्वप्रशंसाद्यवाप्य प्रेत्य झादशकल्पावधिसुखसंपदमवाप्नुयुः, जघन्यतस्तृतीयत्नवे सप्ताष्टनवेवोत्कर्षतः सिद्धिसुखजाजश्च भवेयुरित्युक्तास्तुर्यजंगाछाः।।१७ए॥ एषां च चतुर्णामपि नंगानां मिथो विशेषः प्रतिलंग नावित एवेति एवं क्रियामाश्रित्य नाविता श्राधानां चतुर्नंगी ॥ १० ॥
___बांधता आयुवाला अने नहीं बधियां श्राएवाला एम बन्ने दोबाला रेत्री हायें व ने संख्याता जवाहे मोक्कगामी याय छ, तथा केटझाक तो बीजे वे पण मोके जाय रे ।। १७७ || बळी कटनाको राजाना आनुषपनी पं अंदस्यी अने वहारथी पण सारवाळा , हृदयमा रुचिस करने तथा बहारथी रस्मसरस्था अतिशयवाळा समकीत मूळ वारवती तथा पमिमा या दकनी उत्तम क्रिया कि करीने जान्द तथा कामदेव ऋदिक श्रावकोनी पर अधिक दीप्तिवाला होय रे । १७० ।। वली तओ अहीं पण क राजा मुधिना कामां मोटा तथा प्रईसा आदिक पामीन परलोकमा बार देवलोक मुशिनी सुख संपदा मच्चे । तेमज जघन्यथी जे चव अथवा उत्कृष्ठं सात आठ नवोमां मोकसूखन सजनाग थाय के, एत्री रीते चोथा गाना श्रावका कथा ॥ १७ ॥ ए चारे जगाओना परस्पर चंद दरेक जांग देखागबाज छ; एवं रीते क्रिपाने आश्रीन श्राक्कानी चलिंगी कही ।। १७०॥
श्री उपदेशरत्नाकर