________________
॥१99
००००००००००००००००००००००००6000
सा शकन्यपि जातजातिस्मरणात् सर्व तत् साक्षाद् दृष्ट्वा प्रतिबुद्धा; तशिखरान्मुनेरग्रतः सहसा पतित्वा निजं पुश्चरितं कमयामास ।। १७० ॥ ततो मुनिवचनादनशनं - प्रपद्य नमस्कारस्मृतिपरा देवेषूपपन्नेति; एवं नावरहितोऽपि कषायकनुपितोऽपि जीवो
अव्यतोऽपि यदि धर्म करोति, तदाप्यचिराद् बोधि सन्नते कश्चिदिति नावरहितधर्मकरणे दासीपुत्रस्य संबंधः ॥ ११ ॥ अत एव च पूर्वस्माद् गंगादस्य किंचिहिशुन्छवं, एवमग्रेऽपि झेयं ; इत्युक्ता द्वितीयनंगगामिनः श्राकाः ॥ १७ ॥ तथा केचिनाचा महेन्याजरणवदंतः सारा हृदये सम्यग् धर्मानुष्टानविषयाया रुचेः सत्त्वात् ; बहिः पुनरसारा धर्मवीयांतरांयोदयादिना नरकादौ वायुकवादिना वा स्थूवाहिंसादिविरतिप्रभृतिधर्मानुष्ठाने प्रवृत्त्यनुल्लासात् ॥ १३ ॥
पी ने समली पण जानिस्मरण झान थवार्थी ने सपर्छ साहान् ओपने प्रतिबोध पामी, तया दृअनी टांच पाथी तुरन मुनि पास पीने पोतार्नु दुश्वचित्र खमाश्या बागी ॥ १७० ।। पली मुनिना वचनधी अनान कररीने नकारना स्मगण पूर्वक देवोमां नत्पन्न यः पनीरीने जाव बिनानो तथा कपायोथी मलीन गयेसो पण कोक जीव, जो ट्रन्ययी पण धर्म करे, तो पण नुरत चोषिवीज पामे , लेटना माटे जावरहित धर्म करवामां दासीपुत्रनो संबंध कयो ।।१७१ ॥ अने तेशीज पूर्वना जम्माथी आ जांगावें कंशक विशेष शुष्पर्ण , तथा प्रागर, पण एवजीते जाणवं पवी गीत वीजा नांगाने अनुसरनाग श्राक्को कन्या ।। १७२॥ वली केटयाक श्रावका शाहकारना आजूषणनी पेठे अंदरची सारवाळा होप ने, केमके तेओना हृदयमा सम्यक् प्रकारे धर्मक्रिया करवाना विषयवाळी रुचि होय जे; परंतु बहारथी सारधिनाना होय बे, केपके धर्म वीर्यना अंतरापना नदय आदिक करने अथवा नरक आदिकमा आयु बांधवा आदिकषी स्थूल हिंसा आदिकनी विरति आदिक धर्म क्रियामा प्रवृत्ति करवानो नेओने नश्वास थतो नयी ॥१५॥
श्री उपदेशरत्नाकर