________________
***、、、、、、、>>->>->>>>>>>>>
6
तथापि तं परोधात्तद् गृहीत्वोषधानस्याधोऽमुचत् प्रथ विधिवशात्तानि पत्राणि भूमौ पतितानि प्रातर्हा वरदष्टिनो जाय गृहीत्वा गृहस्यांगणे यावदागात् तावासीपुत्रं रोचे, देवर तांबूनं गृहाणेति ॥ १६७ ॥ सोऽपि गृहीत्वा तदजयत, सहसा जुवि पतितः, स्वामिद्रोहीतीय प्रात्यक्तः, आर्त्तध्यानान्मृत्यासमझिषा जज्ञे, तत्स्वरूपं दृट्टा जातजववैराग्यो वरदत्तश्रेष्टी निजं वित्तं उके उत्त्रा प्रत्रज्यामग्रहीत् ॥ १६८ ॥ सोऽहं एतत्स्वचरित्रं युष्माकं मयोक्तं, एवं रागद्वेषविसितं ज्ञात्वा यद्युक्तं तदाजियध्वं इति श्रुत्वा केऽपि सर्वविरतिं देश परे यथाशक्ति प्रत्यपद्यत ॥ १६५ ॥
तोप तेना आधी तेथे ते बी लेने ओसीका नीचे मूयुः हवे दैवयोगे ते पान जमीनपर पकी गयां, पनाते वरदत्त शेवनी सीए जोवाथी ने लेने जेटलामा घरना आंगला आगळ ते आवे छे तेलामां दासीपुत्रने जोर कहेवा लागी के, हे देवर! आ तांबुल ग्रहण करो ? ।। १६७ ।। तेरो पल ते लेइने स्वार्बु के तुरत जमीनपर पच्यो; स्वामी द्रोही होवाथीन जाये तुरत जीवथी मुक्त थयो; तथा अतिध्यानयी मरीने या समरूपे ते उत्पन्न थयो छे; ने हत्तार जो वरदत्त शेवने संसारथी वैराग्य बनायी पोतानुं धन सुन मार्गे वापरी तेथे दीक्षा सीधी ॥ १६० ।। अने तेज आा हुं पाते बुं: एवी रीते मारुं पोतानुं चरित्र में तमाने कथं एवी रीते श्रा संसारमा रागदेषनं चेष्टित जालीने जे युक्त होय, तेनो आदर करो ? एम सांजळीने केटन्नाकोप सर्वविरतिप तथा बीजाओ शक्ति मृज्य देश विरतिपा आदिक अंगीकार कर्यु || १६ ||
श्री छपदेशरत्नाकर.