________________
॥१६॥
१९४५.४०६९ २९.९.५.१ .
सस्य धर्मगुणं हा तुष्टः श्रेटोति चिंति, मन जाता जिनधर्मानुरागी, परं कर्मवशानी चकुने तत्पन्नः श्रीजिनधर्मे च न कुतं प्रधान ॥१६३॥ यतः-'न कुलं इत्य पहाणं' ततो ममान्यो नाता नाऽनूत, एप च धर्मतो जाता, तस्मान्नृपतिसमक्रमेनं व्रातर स्थापयामीति ॥ १६५ ॥ तथा तेन कृते दासीपुत्रो सोकैः श्रेष्टिन्त्रातेति बहुमानितः, ततः श्रेष्ठी विश्वासात्सर्वं तस्यार्पयति, तपापि स प्राग्नावैरात श्रेष्टिनो विश्वासार्थ बाह्मधर्मपरोऽपि श्रेटिनं हेतुं विविधोपायांश्चितयति ॥ १६५ ॥ अन्यदा तासपुटं विषं पत्रमध्ये किंवा नहीटकं तेन शयनगरे श्रेटिलापिन, श्रेण तु तदर्पणात् प्राग् चतुविधाहारं प्रत्याख्यातवान् ॥ १६६ ॥
श्री उपदेशरत्नाकर
20016000000000000
तनो धर्मगुण जो.ने खुशी ययतो शेव एम विचारतो हता के. मारो ना जैन धपनो अनुरागी डे, परंतु कर्मना वशयी नाच कुळमां उत्पन्न पयो में; ताप श्री जैन धर्ममा का कुळने प्रधानपणुं कडं नयी ॥ १६३ ॥
कायु के 'अही कुळ प्रधान नयी' माटे मारे वीजो नाहनधी, अने आ मारो धर्म नाइजे; माटे राजानी समक ४ा तेने मारा राइ तरीके स्थापन कर ॥ १६ ॥ परी तेणे तेम कर्यायी आउनो नाइ ने, एम जाणी ते ||
दास। पुत्रने सोको पाणु मान आपवा सान्याः बळी शेउ पण विश्वास आव। नेने सर्व कंई आपवा लाम्या; तो
पण पूर्व नवना वैरयो, जोके ते शेतना विचार मांटे नपायी धमां तत्पर अयो, परंतु मनमां शेवने मारवा माट नाना ३) प्रकारना जपायो चितवना लाग्यो ॥ १६५ ॥ एक बाखन तानपुट कर पानमा नाखाने, तेनुं बीतुं शयन वसते तेणे
शेनने आधु, शेने तो ते आपवा पहेझांज चवविहारनु पच्चस्वाग कयु हतं ।। १६६ ॥