________________
एवं औhar अपि विप्रादयो बौद्धयोगितापसादयश्च बहिरंतश्च श्रुताऽभावेन प्रमभंगानुपातिन एव, श्रुताऽनावाश्च तेषां द्विधापि जिनवचनवाह्यत्वात् ॥ ३५ ॥ जिनञ्चनव्यतिरिक्तशास्त्राणां च श्रुतत्वाऽभावात् तेषां तत्वानावश्च गजमिवत् कोदाऽकमत्वातू, जीववधाऽसत्यस्तैन्याऽब्रह्मादीनामपि धर्मत्वेन प्ररूपकत्वाच्च ॥ ३६ ॥ तडुक्कं धनपाञ्जपंमितेन, - स्पशोऽमेध्यनुजां गवामधदशे वंद्या विसंज्ञा डुमाः । स्वराधाद्विनोति च पितृन् विप्रोपनुक्ताशनं ॥ आप्तानद्मपराः सुराः शिखिहुतं प्रीणाति देवान् दविः । स्फीतं फल्गु च बद्गु च श्रुति गिरां को वेत्ति लीलायितं ॥ ३७ ॥
पूर्वरीत बौकिक एवा ब्राह्मण आदिको बोध योगी तथा तापस आदिको बहारथं । अने अंदरथी प ताजा करीं पहना जांगाम वर्ननाराज है; वली ते जिन वचनर्थ वाह्य होवाथी बनेरीने नाव ॥ ३५ ॥ नेम जिन वचन शिवायनां शाखोनो श्रुतपणानो अजान के अने ते शाखोनो श्रुनपपानी अाव गरेका श्रीमान पत्र दाखर्मी शकतो नयी; केमके ओमां जीवहिंसा, असत्य, चोरी, नया आदिको धर्म रूपे ॥ ३६ ॥ पापंकि के. जे तिनी वाणी मां त्रिश खाना गायांना स्पर्श पापोन हरनारी को . संज्ञारहित होने वंदनीक कला के क्राओनी हिंसा स्वर्गप्राप्ति कहेली . श्रायां खातुं अपितु पुष्ट करनाएं कं ने, उद्यस्य देवने प्राप्त तरीके कहेला, अग्रिम होमेबुं बलिदान देवाने खुश करनाएं कहे के पवी रीतनी श्रुतिनी वाणीतुं विशाल auries ani friक चेष्टित कोण जाखी के मजे ॥ ३७ ॥
श्री उपदेशरत्नाकर.