________________
।
नाप्युपदेशः, देशनाऽनासेवकः, प्रत्येकबुझादिरित्यागमात् क्रिया त्वस्ति, तद्नय पत्र मुक्तिफ्लेति तृतीयो नंगः ॥ २५ ॥ यथा च मयूरे रूपं समस्ति पंचवर्णमनोहर नपदेशश्च मधुरकेकाम्पः; परं क्रिया नास्ति सर्पादेरप्याहारकत्वेन निविंशत्वात् ॥ ३० ॥ तया गुरुम्वपि केषुचित् घ्यमस्ति, नतु क्रिया, मथुरामंग्वाचार्यादिवदिति चतुर्यो नंगः ॥ ३१ ॥ नत्र मंत्राचार्यसंबंधो यथा. मंगुनामाचार्योऽन्यदा मथुरां पावयामास-श्रुतस्य शांतिस्तपसां निधानं । युगप्रधानं तु नदा तमाहुः ॥ विहाय कायांतरमंतराया-नन्याननादृत्य मुनीनशेषान् । नक्त्या वशीलूत वानिरिः । मूरि सिपेवेऽत्र जनस्तमेव ॥३॥
तेम नामां नपदेश गुण पण हाइ शकतो नयी केमके प्रत्येक बुझादिकाने देशनाना नहीं मंत्रनारा आगममा कया छे; बळी तेप्रोने तेज जवे मोहा मन्टवाना फळरूप क्रिया में एवं न त्रीनो नांगो जाणवी ॥ २॥ || बळी जेम मयूरमा मनोहर पचरंगीरूप ने, नम मधुरवाणीम्प नफदेश पण के पनु हिंसक होवा वझ करीने | सर्प आदिकनो आहार करवायी तेनामा क्रियारूपी गुण नयी || 301 नेम केटयाक गुरुमां पण वेष अने नपदेशरूप वे गुणो नो होय जे, परंतु मयुगवासी मंगु आचार्य प्रादिकनी पत्रे क्रिया होनी नयी; एवी गीत चोयो नांगो जाणवो ॥ ३१ ॥ त्यां मंगु आचार्य- वृनात नीच मुजब : एक वग्वने मंगु आचार्य मयुग नगीन | पवित्र करी, अर्यात त्यां प्रान्याने नखते मंगु आचायने लोको सिफानना, शांतिना नया नपना निधानरूप अने युग पधान कहेना हता; नया नेयी घणा झोका वीजें कार्य मीन, तथा बच्चे बीना सबळा मुनियोना पण अनादर करीने जाणे जक्तियी वश या गया होय नहीं, नेम तनेज मक्या याग्या || २ ||
50000०००.....000 .000०००००००००००००००००००००००००००००००
श्री उपदेशरत्नाकर