________________
141
14
मधुकरो भ्रमरस्तस्यापि खगमनशीलत्वात् खगत्वं न विरुद्धं यथा चमरयगे न रूपं, कृष्णवर्णत्वात्; नाप्युपदेशः, तत्स्वरस्य तादृगुदात्तत्वमाधुर्याद्ययोगात् ॥ २६ ॥ केवलं कि वास्ति उत्तमकुडुमेषु यथा तदम्बा निपरिमलैकपायित्वात् तथा केषुचि गुरुषु न रूपं यतिवेषाऽधारित्वात् नाप्युपदेशः कुतश्चिनोस्तदनासेवकत्वात् ॥ २७ ॥ क्रिया पुनररित यथाविहिता, यथा प्रत्येकबुद्धादिषु प्रत्येकयुद्धस्वयंयुद्धतीर्थंकरादयो हि साधमिं - का इत्यतस्तेषु यतिवेषधारिवेऽपि तीर्थगनसाधूनां प्रवचनसिंगाच्यां न साधार्मिका इत्यतस्तेषु न यतिवेषधारित्वं ॥ २८ ॥
:
मधुकर
मरो, अने ते पण आकाशमां गमन करना होवार्थी, ने यही कटुवामां विरोध नथी; हवे जेम भ्रमर पतिमां, ते काळा रंगनी होवार्य रूप नयी, तेम तेमां उपदेशनो गुण पण नथी, कंमके नेना स्वरमाँ तेवा प्रकारनं गंजीरपं के मीठाश नयी ।। २६ ।। केवळ नेमां क्रियानी गुण के. उपजाव्या विना नेमांची मकरंद पीये जे एवं री के गुरुगां रूप होते नवी,
नहीं
कारण ते पुष्पन जानि मके ओमान प हवाय. मां उपदेशनो गुण पण होतो नयी मत्येक बुद्धादिकांनी माफक ययाविनि से शुभ किया होय जे प्रत्येक बुद्ध, स्वयंको मार्मिक एटले एक सरखा हैः अनेनेयो तेश्रोमा जोके माथ वेपने धरवाएं शासनमा वर्जना वा साधुना श्वचन अने लिंग माथे ते सरापणं रानी, माटोमा मात्र पने नर्थ । ॥ २८ ॥
तो
धारण करता नयी; नेम कोइक कारणयी ।। २७ ।। परंतु या file
042066
००००००
श्री उपदेशरत्नाकर.