________________
॥ ७० ॥
बहुलतत्कर्मतया योग्यतामनासेषु च दोषोत्पत्तिकरं यथा श्रीपार्श्वजिनस्य हितोपदेशः पंचाग्निसाधनादिकष्टानुष्टानपरे कमवतापसे, ततो योग्यायोग्यपरीक्षा फलवतीति ॥ ६ ॥
॥ इति श्रीतपागच्छे श्रीमुनिसुंदरसूरिविरचिते श्रीउपदेशरत्नाकरे दशमस्तरंगः समाप्तः।। की नारे की येला मनुष्यो मत्ये ते दोपनी उत्पत्ति करनाक थाय ब्रे जेम श्री पार्श्वनो दिनोपदेश, पंचाहि सानादिक क क्रियायां तत्पर थयेला कानापम प्रत्ये थयो; माटे योग्य अयोग्यनी परीक्षा फळवाळी हे ।। ६ ।।
॥ पीते श्री नपगच्छमां श्री मुनिसुंदरसूरिजीए रवेला श्री उपदेशरत्नाकरमां दशमो तरंग समाप्त थयो ।
उपदेशरत्नाकर.