________________
एवं विधे बधु मोको जवस्वित्युच्यते; अन्ये मित्रसंघाटकं कुर्वति तत्र नणति, अघुमोझो जवतु, नत्रापि हतो मुक्तश्च ॥ १६ ॥ तयैव क्रमादेकं प्रामाधिपतिपुत्रमाश्रितस्त सेवते, अन्यदा निकेतस्य गृहे रब्बा सिद्धा, ग्रामाधिपनार्यया जणितः सः, याहि सत्ताजनमध्यात् शब्दायस्व स्वामिनं ॥ २७ ॥ यतो रब्बा शीतमा अयोग्या नवति, तेन गत्वा तयैव गाढस्वरं जणितं, स, बजितः, गृहागतेन तेन तामितो न. णितश्च. ईदृशे कार्ये शनैः कर्णे कथ्यते ॥२०॥ अन्यदा गृहं प्रदीतं, ततो गत्वा काशनैः कययति यावत् तावत् गृहं सर्व प्रज्वलितं, नामितो नणितश्च ॥ २५ ॥
श्री उपदेशरत्नाकर
___ आई ज्यार हाय न्योर घम कह के, जलदो बुटका था? एमामः काइक लाको मित्राने एका ६ करवान करे ; न्यां जड़ कधु के, जन्मदी बुटापा थाओ! त्या पण नेने मार पड्या, अन चुट्या ॥ २६ ॥
एवी गरीने अनुक्रमे एक गामना स्वामिना पुत्रनो आश्रय कारीने नेनी मे।। कावा अायो एक पावन पुकालमा नन घर गब तयार का) . नयी गामना बामिनी स्वीए नैन कई के. नुं जा ! अने मनाना बोको महियो | नाग शेउन बोनात्री याव? ॥२७॥ कमके गत्र की नग अयोग्य य: जाय न्यारे नेणे न्यां जाने माटा।
अबानयी ने मुजा कघु ने मांरकी शेवने बाज आत्री, तया घेर आत्रीने तेने मार्यो, अन को के, आवा काममा । धाग्यी कानमा कहे ।। || एक वाले घामा माग सामी, नेयी जाने धोरया जैसामा कानम कह , नेतामा नो श्राखंघावठी गने वापस तेने पार पच्यो, अन शिवा' के ।। २५ ॥