________________
॥६६॥
— ततोऽने बीजान्युप्यंते, तेन तत्र नणितं शुद्ध नवतु, तैरपि हतः, सदलावे कथिते
मुक्नः, उक्तं च ॥ २१ ॥ शे बहु जबत्वित्युच्यते, अन्यत्र मृतकं नीयमानं दृष्ट्वा वदति, दृशं बहु नवतु ॥ २२ ॥ तत्रापि हतो मुक्तश्च, तथैव उक्तं च, ईदृशे नच्यते, एवंविधस्यात्यंत वियोगो नवतु, अन्यत्र विवाहे नणति अत्यंत वियोगो नवतु ॥ २३ ॥ तत्रापि कुहितो मुक्तःश, नयेव जतं च तो चायने. नित्यमेवंविधानि प्रेकध्वं, शाश्वतं च नवत्वेतत् ॥ २४ ॥ अन्यत्र निगमबई दमिकं दृष्ट्वा जणति, नित्यमेवंविधानि प्रेकस्व, शाश्वतं च नवत्वेतत्. तत्रापि हतो मुक्तश्च, नयेव जणितं ॥२५॥
श्री उपदेशरत्नाकर
पनी आगळ चाननां वीजा कवचाम आवत हुतांत्य ने कई के, सयामो? तोर पर तेने मार्यो, खरी वीना कशायो बोड्यं. अने कथु के ।। २१ । आव मधये घj यायो? एम कहवाय; पछी बाजी जगोए मझ९ नातुं जन तण का के, आई पण याओ? ॥ ॥ न्या पण मार पल्या अने बुट्यो, अने बळी न कय के, होय म्यारे एम को कं. प्राधानी अपंत वियोग था? वो चीजो जगाए विवाह यता हतो, न्यांजा का के, अन्यंत वियोग था? ॥३॥ यो पा मार पच्यो, अने गड्यः नेपन शीवायु के, ज्यारे आई होय, न्यारे एक कहाव के, आवां कार्यों हमेशां जु? नया आई शाच पाओ ? ॥४॥ वठी बीजी जगार कीया बांधना जमीदारने जोड़ने को के, हमेशां न जो? नया अाई शाश्वन थाओ? त्यो पण मार पड्यो, अने होड्यो, नया क के ॥२५॥