________________
***********
साह विनयं कुर्वीयाः कीदृशो विनय इत्युक्ते पुनः साह, योत्कारः कर्तव्यो नीच चंक्रमितत्र्यं, नंदोऽनुवर्तिना जाव्यमिति ॥ १६ ॥ ततः स नृपं कंचिदवसगितुं नगरं प्रति प्रतस्ये, अंतराने अनेन व्याधा मृगग्रहणाय रहःस्या दृष्टाः, गाढवरेण योकारो जतिः ॥ १७ ॥ तं श्रुत्वा मृगास्त्रस्ताः तैः कुट्टितः, सद्भावे कथिते मुक्तः, नणितं च यदेशं प्रेज्ञेयाः, तदा रहो नोचैर्गतत्र्यं ॥ १८ ॥ ततस्तेन रजका दृष्टाः, ततो रहः शनैःशनैर्वाति, रजकाणां च प्राग् वत्राणि हियंते तैर्गुडपुरुषा नियुक्ताश्चौरप्रचारविलोकनाय ॥ १७ ॥ तैश्चौर इति कृत्वा बद्धः, सद्नावे कथिते मुक्तः, तैर्नतिं च एवंविवे शुद्धं जयस्थिति वाच्यं ॥
५० ॥
त्यारे मानक के नारे विनय को जोये च पुत्रे पूछ के कर्पु के, जहार करो, घरे रहने चान्नं नपा ( शेवन) इच्छा मुज सेवामा नगर प्रत्ये चास्यो; बच्चे मार्गमा ने हरियाने पत्र माटे स्यारे मोटा अवजयी तेथे जुहार कर्षो || १७ || ने सांजळ ने हरियो चमत्रया; तेयो पाराधिप्रतेने मार्यो नया वरी बात कहेवायी छोड्यो; अने बळी कथुंके, ज्यारे आ जो, त्यारे गुप्त रीते हळवेयी जाई ॥ १८ ॥ पछी तेथे धोत्रीओने जोया, न्यारे गुप्त रीते ते धीरे धीरे जवा लाग्यो; हवे श्रोत्रनामयमयीज वो चोरातां हतां, तेवी नेओोष चोरोनी तपास माटे गुल मालसो रूपां हनः ॥ १७ ॥ तेो तेने चोर जालीने बांध्यावरी वान का बाद छोड्यो, अनेकं के, ज्याप दोष न्यारे शुरू चाम्रो ? पकड़े ।। २० ।।
विनय करें। होय? त्यारे नोए ।। १६ ।। पोते को एक राजनी रोते रहेता पाराधियने दीवा
श्री उपदेशरत्नाकर.