________________
॥६
॥
ते चाऽजव्या दूरनव्या विराधितधर्मरेवन दुझनवाधिका दुर्गतिबघायुएका वा जति ॥ १५ ॥ साणत्ति, यथा श्रानः तृषातुरोऽपि तादृशे सरसि प्राप्तो, यदि प्राप्नोति तदा गोष्पदादिषु, चेत्सरसि मुखमेवाग्रतःकृत्वा बहनं करोति, न तु यथेष्टं घुट टैः पिबति ॥ १८ ॥ न च स्नानादि कुरुते, तथा केचिज्जीवा अननिगृहितनिध्यात्वा जिनधर्म माध्यस्थ्यादिजाजस्तादृशे गुरूपदेशे सारस्यादिना किंचिदजिलापं कुर्वाणा अपि अधिकविरतिदानमिथ्यास्विस्वजनलोकापवा दादिजियाऽधिकं संपूर्णमुपदेशं न शृण्वंति ॥१ ॥
श्री नपदेशरत्नाकर
वळी तवा मनुष्यो अजव्य, दूरजव्य तथा धर्मने विरोध वायी दुर्जन वश्वाळा अथवा दुर्गतिमा बांधला || आयुष्यवाळा यायवे ॥१७ ॥ श्वान एटलं कुतरो जो के नृपातुर होय तोपण तेवां महान सरोबर प्रत्ये नतो नयी अने कदाच जाय तो पण नानां खाकोचीयां आदिकमां जाय , अने तेम नहीं तो तळावमा मुख्नेन | । अगामी करीनं चाया करे ने, परंतु योष्ट रीते एटवे इन मुजब घु घुट ते पाणी पातो नयी ॥१७॥
तेम स्नान आदिक पण करतो नयी; एवी गीते केटयाक जीवो हिश्यान्वनो आग्रह नहीं करने जिनधर्ममा | मध्यम्यपणा आदिकन जजता थका देवी रीसना गुरुना उपदेश.मां सारपणा अनिकबरे करने केक अनिली पन करना यका पण, अधिक विरति, दान, तथा मिथ्यान्त्री एव समां माणसोना अपवाद आदिकना जयथः | अधिक तथा संपूर्ण नफ्देश सांजळता नथी ॥१॥