________________
11४
॥
तहिपरीनः पुनरशुनः, तपोसिं वासनां प्रतीत्य जोवानां दृष्टांता नवंति, तयादि -जीवा अपि किंधा वासिता अवासिताश्च ॥ ६ ॥ तत्राऽवासिता ये केनापि दर्शनेन न वासिताः. तदाकान एव च बोधयितुमारब्धाः, श्रीवर्धमानदेशनाप्रति छातिमुक्तकमेषकुमारादिवत् ॥ ७ ॥ वासिता अपि हिया. सम्यग्धमेण मिथ्यावादिना च. उन्नयेऽपि च हिंधा. वाम्या अवाम्याश्च, नत्र ये सुपुर्वादिसामग्यां मिथ्यात्वादिवामनां वमंति, तेऽशुनधर्मवासनां प्रतीत्य वाम्याः ॥ ७॥ श्रीइंघनत्यायेकादशगणधरश्रीप्रतवाय्यंजलिसेनगोविंदवाचकश्रीहरितप्रमूरिधनपानपमितादिवत्॥॥
श्री नपेदशरत्नाकर
___अन नयी विपरीत न अशुन धर्म नायचो ते कमनी वामनाने अाश्रीन जीवाना दृष्टांताप याय 5. ने कहे .-जीवों पण वे प्रकारना के एक वासित ने बीजा अवामिन ॥ ६ ॥ नेमां अवामिन ए'
ने क पप दर्शन यो जे व सिर थयेमा नयी, अने नेज व जन प्रनिधोया मामला , एवः श्रीचर्य | मनानुनी देशनायो प्रतिवथ पमित्रा अनियुक्त तमामकुमार अदिकनी पर्ने जगवः । ५ ॥ यासित पण वे अकरना ने मम्या धर्मयी वासित थपेक्षा अने, मिथ्यात्वादिकयी वासित ययाः ककी ले वन पण व प्रकारना जे. वामीशकाय एचा अनेन वामोशकाय नेवाः नेमा जो मुगुरु प्रादिकनी सामग्री होने जने मिथ्यात्वादिकनी वासनाने मी नाग्वे जे, तो अशुन धर्पनी वामनाने आश्रीन वामी शकाय देवाः ॥ ॥ 18 अने नेवा श्रीनि आदिक अग्यार गणधरी श्रीमत्वस्वामी, शम्यवस्वामी, सिझसेनदिवाकर, गोविंद वाचक, श्रीहरिजटमूरि नया धनपासपंमिनादिक सरवा जाणका ॥ ५ ॥