________________
बटुः—यावत्वया किंचिद् नणितं, तावदितो दरात् कीटिकाः सप्तशतानि सप्तोत्तराणि निर्गनानीतिः हिजः-रे मूर्ख किं तवैनानिः, यदहं व्याख्यामि तत्रैव किंचिचिंतय ॥ १७ ॥ वटुः–करिष्याम्यवं, हिज; कियऽपदिश्य पुनराम्यत् रे किं चिंतित, बटुःकदा त्वमिन नुत्यास्यसीति चिंनित; ततस्त्यक्तः स द्विजेनेति एवं काससौकरिसौकरिकादयोऽकादयोऽप्यत्रोदाहरणानीति॥११॥पणाक्षत्ति पर्वतम्यैव पाषाणमय नदीनिझरोतरणमार्गात्मकं जिह्वकादिरूपं, प्रासादादीनां वा जन्ननिर्गमावस्पं प्रणाझं ॥ १३ ॥
न्यारे वाळके कयु के, जन्नीचाग्य नप कंक क, नेस्लीवारमा आ दम्माया मानमा मान || | कोमीओ निकळी हनी. ब्राह्मणे कंधु के, अरे ! मूर्ख । नेनुं नार शुं प्रयोजन हर्नु ! हुं नन ने कंप कहुं |
चं. तेमांज कता विचा? ॥ १० ॥ ब. कंधु के उौक हव तम कोश; बळी ब्राह्मणे कलाक | नदश दीपा बाद कयु के, अहो कं: विचार्यु: मारे ने बाळके जबाव आयो के. हवे तमे अहीयी
क्योर नशा ? प में विवायु पी ने नाम नैन नजी दोधी; पुत्री गीत अही कान मौकरिक आ|| दिकनां उदाहरणा पण नाणवा. ॥ ११ ॥ प्राणालिका एटले पर्वतमान पन्यग्नो जीवादि अाकारम्प पार्ग, के ज्यांची नटीन का नतंर ३ः अथ महल आदिकानी पाणीन जवाना मार्गम्प जाणवी ॥ १३ ॥
श्री उपदेशरत्नाकर.