________________
॥ ३७ ॥
तेन प्राप्तोऽनिक्लेशं रोगी, आक्रुष्टश्च नव्यतापसाऽपरैः, रे मूर्ख हतोऽसौ त्वया किंवा न संभाव्य मानिन इति ॥ ४७ ॥ चिंतितं च तेन अज्ञान्यहं तत् ज्ञानमधीये, श्रुतं च तपसा ज्ञानावाप्तिः यतः -- तपसैव प्रपश्यंति. त्रैलोक्यं सचराचरं, इति तत्स्वाश्रीनं तपः करोमीत्यनाख्याय कस्यापि गयो गिरिको मायं तपः फलादेरपि त्यागेन ॥ ४० ॥ अतिगनेषु च कियत्स्वपि दिनेषु पीमितः कुधा, कंवगनप्राणश्च प्रेतितस्तद् गवेषणपरैस्तापसैः उक्तं च न खल्वत्यं तपः कियते. समाधानं हि मू धर्मस्येति ॥ ४ ॥
तीने रोगी कष्ट पाम्योः न्यारे बीजा तापसी ने नया नापमपर गुम्मे यया के रे मूर्ख ने तो तेन मारी नाख्यो ( पछी ओए विचार्य के अज्ञानी शुं नयी करतो ? नव नामे विवायु के, हुं अज्ञानी बुं, माटे ज्ञाननां अभ्यास करें; बळी तेथे सांज ओकने जोड़ शकाय मांट जेयी ज्ञान मळे, एव न हुं गुफामा गयो अने त्यांच्यादिकनो पण त्याग करीन
॥ ४७ ॥ पछी हतुं के, तपयी
ज्ञान म; केमके तपवार्थीज चराचर एवा कम: एम विचारी कोड़ने कथा विना ने पर्वतन नेणे तप तपत्रा मांड्येो ॥ ४० ॥ एवं ते केटलाक दिवस गया बाद, अने ना पाए कंडे आव्या मनी शोध मांद निकलेला नापसोए अमता न य धर्मतुं मूळ ते समाधान समता रहेवा
कुवायी कुपात्रा झाम्यो, नेन जोया नन क . के ॥ ४९ ॥
श्री उपदेशरत्नाकर.