________________
हिनीय:
साः
माग गोपै राध्यमानं पायसं प्रेक्ष्य मंखमूः । ऊतिक्षुधितोऽस्म्येहि कुर्मः पायसभोजनम् ॥ ४१४ ॥ सिद्धार्थः स्माह निष्पत्तिं नेदं यागाति पाय । गोमालोऽप्येत्या गोणलान् दुष्टधीरित्यभाषत ॥ ४१५॥ देवायोऽयं त्रिकालज्ञ आख्याति यदसावुखा । स्फुटिष्यत्यर्धनिष्पन्नपायसवामभांडवत् ॥ ४१६॥ भीता वंशदलैः स्थाली बबन्धुस्तां च गोपकाः । भूयिष्ठैस्तड्डुलैः क्षिप्तैर्विकमद्भिश्च साऽस्फुटत् ॥ ४१७ ॥ आदाय कर्पराण्यादुर्गापास्तदपि पायसम् । तदलामे च गोशालोऽत्यन्तं नियतिमग्रहीत् ॥ ४१८ ॥ स्वाम्यगाद् ब्राह्मणग्रामे द्वौ स्तस्तत्र च पाटको । तयोर्नन्दोपनन्दाख्यो स्वामिनी भ्रातरायुभौ ॥ ४१९ ॥ पष्ठपारणके स्वामी प्राविशन्नन्दपाटके । स दध्युषितकूरेण नन्दन प्रत्यलाभि च ॥ ४२०॥ गोशालः पाटकंन्यस्मिन् प्रविष्टः प्रेक्ष्य वेश्म च । उत्तुंगमुपनन्दस्य ययौ भिक्षार्थमादृतः ॥ ४२१॥ उपनन्दाज्ञया दामी कूरं तस्योषितं ददौ । तचानिच्छनुपनन्दमाचुक्रोश स दुष्टधीः ॥ ४२२॥ उपनन्दोऽवदङ्गक्तं नैष गृह्णाति चेत्तदा । अस्य मूर्ध्नि क्षिप क्षिप्र सापि च तथैव हि ॥ ४२३ ॥ गोशालः कुपितोऽयोचन्मद्गुरोरस्ति चेत्तपः। तेजो वा तर्हि सद्योऽपि दह्यतामस्य मन्दिरम् ॥४२४॥ मा स्वामिनामग्रहणाद्वन्ध्यः शापोऽपि भूदिति । तत्रस्थव्यन्तराः समाधाक्षुस्तत्तृणर्पक्षचत् ॥ ४२५ ॥ टि.- * हांडली' इति गुरभाषायाम् । १ 'राम २ पूल ।
-.-
.-
.
--
||७४||