SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अथ द्रुतमुपैत्येन्द्रो जिनेन्द्रं प्रतिमास्थितम् । अवन्दत महाऋद्धया तस्य पुष्पस्य पश्यतः ॥ ३६९ ॥ शक्रः पुष्पं बभाषे च किं नु शास्त्राणि निन्दसि । तत्कारकांश्च किं तैर्हि न मृषा भाषितं किल ॥ ३६२ ॥ चान्येव हि जानासि लक्षणान्यान्तराणि तु । स्वामिनः क्षौरववले अवित्रे मांसशोणिते ॥ ३६३ ॥ मुखपंकजनिःश्वासः पंकजामोदसोदरः । निरामयं मलस्वेदवर्जितं च प्रभोर्वपुः || ३६४ ॥ अयं हि त्रिजगन्नाथ धर्मचक्री जगद्वितः । विश्वाभयप्रदः स्वामी वीरः सिद्धार्थनन्दनः || ३६५ ।। इन्द्राश्चतुःषष्टिरपि स्वामिनोऽस्य पदातयः । कियन्मानं चक्रिणस्ते येभ्यः फलमभीप्ससि || ३६६ || 5 दत्त्वाऽसौ वार्षिकं दानं तितीर्षुर्भवसागरम् । त्यक्तराज्यः परिव्रज्य विहरत्येवमश्रमः ॥ ३६७ ॥ शास्त्राणि संवदन्त्येव मा विषीद मनागपि । ददाम्यभीप्सितं ते च न सुधा स्वामिदर्शनम् ॥ ३६८ ॥ इत्युक्तवाभीप्सितं तस्मै दत्त्वा च त्रिदशेश्वरः । नमस्कृत्य जगन्नाथं यथास्थानं पुनर्ययौ ॥ ३६९ ॥ कायोत्सर्ग पारयित्वा विहरन् भगवानपि । पादन्यासैः पुनानः क्ष्मां प्राप राजगृहं पुरम् ॥ ३७० ॥ पुरस्यादृरतस्तस्य नालंदाया बहिर्भुवि । विशालां स्वाम्यगाच्छाला तन्तुवायस्य कस्यचित् ॥ ३७२ ॥ तन्तुवायमनुज्ञाप्य वर्षा वस्तुं जगद्गुरुः । शालाया एकदेशेऽस्थान्मासक्षपणमाश्रितः ॥ ३७२ ॥ *erisलखो भद्रा तस्य च गेहिनी । उभौ विजयतुः पृथ्वीं दधानौ चित्रपटिकाम् ॥ ३७३ ॥ दि. - * चित्ररपेन यः स्वां आजीविका करोति | 6 तृतीय: | सर्गः ॥७०॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy